SANSKRIT COUNTING 1 TO 100

Sanskrit Grammar Sankhyavachi Shabd 1 to100 | संस्कृत व्याकरण संख्यावाची शब्द 1-100 | SANSKRIT GRAMMAR | SANSKRIT COUNTING 1 TO 100 | संस्कृत में 1 से 100 तक गिनती

SANSKRIT COUNTING 1 TO 100

Sankhyavachi Shabd 1 to100 | संस्कृत व्याकरण संख्यावाची शब्द 1-100 | SANSKRIT GRAMMAR | SANSKRIT COUNTING 1 TO 100 | संस्कृत में 1 से 100 तक गिनती

S. NOसंख्याशब्दअंक
1.एक:1
2.द्वौ2
3.त्रय:3
4.चत्वार:4
5.पञ्च5
6.षट्6
7.सप्त7
8.अष्ट8
9.नव9
10.दश10
11.एकादश11
12.द्वादश12
13.त्रयोदश13
14.चतुर्दश14
15.पञ्चदश15
16.षोडश16
17.सप्तदश17
18.अष्टादश18
19.नवदश/एकोनविंशतिः/ऊनविंशति:19
20.विंशतिः20
21.एकविंशतिः21
22.द्वाविंशतिः22
23.त्रयोविंशति:23
24.चतुर्विंशतिः24
25.पञ्चविंशतिः25
26.षड्विंशति:26
27.सप्तविंशतिः27
28.अष्टाविंशति:28
29.नवविंशति:/ एकोनत्रिंशत्29
30.त्रिंशत्30
31.एकत्रिंशत्31
32.द्वात्रिंशत्32
33.त्रयस्त्रिंशत्33
34.चतुस्त्रिंशत्34
35.पञ्चत्रिंशत्35
36.षट्त्रिंशत्36
37.सप्तत्रिंशत्37
38.अष्टात्रिंशत्38
39.नवत्रिंशत्/ एकोनत्रिंशत्39
40.चत्वारिंशत्40
41.एकचत्वारिंशत्41
42.द्वाचत्वरिंशत्42
43.त्रयश्चत्वारिंशत्43
44.चतुश्चत्वारिंशत्44
45.पञ्चचत्वारिंशत्45
46.षट्चत्वारिंशत्46
47.सप्तचत्वारिंशत्47
48.अष्टाचत्वारिंशत्48
49.नवचत्वारिंशत्/एकोनपञ्चाशत्49
50.पञ्चाशत्50
51.एकपञ्चाशत्51
52.द्वापञ्चाशत्52
53.त्रिपञ्चाशत्53
54.चतुःपञ्चाशत्54
55.पञ्चपञ्चाशत्55
56.षट्पञ्चाशत्56
57.सप्तपञ्चाशत्57
58.अष्टपञ्चाशत्/अष्टापञ्चाशत्58
59.नवपञ्चाशत्59
60.षष्टि:60
61.एकषष्टि:61
62.द्विषष्टि:62
63.त्रयषष्टि:63
64.चतुःषष्टि:64
65.पञ्चषष्टि:65
66.षट्षष्टि:66
67.सप्तषष्टि:67
68.अष्टषष्टिः/अष्टाषष्टिः68
69.नवषष्टिः/एकोनसप्ततिः69
70.सप्ततिः70
71.एकसप्ततिः71
72.द्विसप्ततिः72
73.त्रयसप्तति:/त्रिसप्ततिः73
74.चतुसप्तति:74
75.पञ्चसप्ततिः75
76.षट्सप्तति:76
77.सप्तसप्ततिः77
78.अष्टसप्ततिः/अष्टासप्तति:78
79.नवसप्तति:/एकोनाशीतिः79
80.अशीति:80
81.एकाशीतिः81
82.द्वयशीति:82
83.त्रयशीति:83
84.चतुरशीतिः84
85.पञ्चाशीतिः85
86.षडशीतिः86
87.सप्ताशीतिः87
88.अष्टाशीतिः88
89.नवाशीति:/एकोननवतिः89
90.नवतिः90
91.एकनवतिः91
92.द्विनवतिः/द्वानवति:92
93.त्रयोनवति:/त्रिनवतिः93
94.चतुर्णवतिः94
95.पञ्चनवतिः95
96.षण्णवतिः96
97.सप्तनवतिः97
98.अष्टनवति:/अष्टानवतिः98
99.नवनवति:99
100.शतम्100

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!
Scroll to Top