CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 6 BHRANTO BALA | HINDI TRANSLATION | QUESTION ANSWER | संस्कृत शेमूषी भाग – 1 कक्षा – 9 षष्ठः पाठः भ्रान्तो बालः | हिन्दी अनुवाद | अभ्यास:
Sanskrit Class – 9 Chapter – 6 BHRANTO BALA
षष्ठ: पाठ:
भ्रान्तो बालः
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 9 CHAPTER 6 IN HINDI
( हिन्दी अनुवाद )
प्रस्तुतोऽयं पाठः “ संस्कृत- प्रौढपाठावलिः ” इति कथाग्रन्थात् संपादनं कृत्वा सङ्गृहीतोऽस्ति। अस्यां कथायाम् एकः तादृशः बालः चित्रितोऽस्ति, यस्य रुचिः स्वाध्यायापेक्षया क्रीडने अधिका भवति। सः सर्वदा क्रीडनार्थमेव अभिलषति परञ्च तस्य सखायः स्वस्व- कर्मणि संलग्नाः भवन्ति।अस्मात् कारणात् ते अनेन सह न क्रीडन्ति। अतः एकाकी सः नैराश्यं प्राप्य विचिन्तयति यत् स एव रिक्तः सन् इतस्ततः भ्रमति। कालान्तरे बोधो भवति यत् सर्वेऽपि स्व- स्वकार्यं कुर्वन्तः सन्ति अतो मयापि तदेव कर्तव्यं येन मम कालः सार्थकः स्यात्।
हिन्दी अनुवाद – प्रस्तुत यह पाठ ‘ संस्कृत प्रौढपाठावाली ‘ नामक ग्रंथ से संपादित करके लिया गया है।इस कथा में एक ऐसे बालक का चित्रण किया गया है, जिसकी रुचि अपने अध्ययन की अपेक्षा खेलने में अधिक होती है। वह हमेशा खेलने की ही इच्छा करता है। और दूसरे ( बालक ) अपने- अपने कार्यो में लगे रहते है। इस कारण वे बालक उस ( बालक ) के साथ नहीं खेलते है। इसीलिए अकेला निराश होकर सोचता है कि वह ही खाली ( बिना किसी कार्य के ) होकर घूमता है। कुछ समय बाद उसे समझ आता है कि सभी अपने – अपने कार्य मे लगे रहते है इसीलिए मुझे भी उसी प्रकार कार्य करना चाहिए जिसके द्वारा मेरा समय सार्थक हो।
1. भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्तु इति।
हिन्दी अनुवाद – कोई भ्रमित बालक पाठशाला जाने के समय खेलने के लिए चला जाता हैं। किंतु उसके साथ खेल के द्वारा समय बिताने के लिए कोई भी मित्र उपलब्ध नहीं था। क्योकि वे सभी पहले दिन के पाठों को याद ( स्मरण ) करके विद्यालय जाने की शीघ्रता से तैयारी कर रहे थे। आलसी बालक लज्जावश उनकी दृष्टि से बचता हुआ अकेला ही उद्यान में प्रविष्ट हो गया। उसने सोचा-ये बेचारे पुस्तक के दास वहीं रुकें, मैं तो अपना मनोरंजन करूँगा। फिर विद्यालय जाकर क्रोधित गुरु जी का मुख मैं बाद में देखूंगा। वृक्ष के कोटरो में रहने वाले ये प्राणी ही ( पक्षी ) मेरे मित्र बन जाएँगे।
2. अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति। तदा स बालः ‘अलं भाषणेन अनेन मिथ्यागर्वितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टिः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटदुमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रो अभवत्।
हिन्दी अनुवाद – तब उसने उस उपवन में घूमते हुए भौरे को देखकर उसको खेलने के लिए दो तीन बार बुलाया। फिर भी उस भौरे ने उस बालक की आवाज पर ध्यान नहीं दिया। तब बार-बार हठ करने वाले उस बालक के प्रति उस ( भौरे ) ने गुनगुनाया “मैं तो पराग संचित करने में व्यस्त हूँ।” तब उस बालक ने अपने मन में ‘व्यर्थ में घमंडी इस कीड़े को छोड़ो’, ऐसा सोचकर दूसरी ओर देखते हुए एक चिड़े ( पक्षी ) को चोंच से घास-तिनके आदि उठाते हुए देखा। वह ( बच्चा ) उस ( चिड़े ) से बोला-“अरे चिड़िया के बच्चे ( शावक )! तुम मुझ मनुष्य के मित्र बनोगे ? आओ खेलते हैं। इस सूखे तिनके को छोड़ो। मैं तुम्हें स्वादिष्ट खाद्य-वस्तुओं के ग्रास दूंगा।” वह तो “मुझे बरगद के पेड़ की शाखा ( टहनी ) पर घोंसला बनाना है” – ऐसा कहकर अपने काम में व्यस्त हो गया।
3. तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपरं मानुषोचितम् विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बालः तम् इत्थं सम्बोधयत्-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे ? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्यवदत्-
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।
हिन्दी अनुवाद – तब दुःखी बालक ने कहा – ये सभी पक्षी मनुष्यों के पास नहीं आते। अतः मैं मनुष्यों के योग्य किसी अन्य मनोरंजन करने वाले को ढूँढ़ता हूँ – ऐसा सोचकर भागते हुए किसी कुत्ते को देखकर प्रसन्न हुए उस बालक ने कहा-हे मनुष्यों के मित्र! इतनी गर्मी के दिन में व्यर्थ क्यों घूम रहे हो ? इस घनी और शीतल छाया वाले पेड़ का आश्रय लो। मैं भी खेल में सहायक तुम्हें ही उचित समझता हूँ। कुत्ते ने कहा –
जो अपने पुत्र के समान मेरा पोषण करता है, उस स्वामी के घर की रक्षा के कार्य में लगे होने से मुझे थोड़ा-सा भी नहीं हटना चाहिए।
4. सर्वैः एवं निषिद्धः स बालो भग्नमनोरथः सन्-‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्। ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पदं च अलभत।
हिन्दी अनुवाद – सबके द्वारा इस प्रकार मना कर दिए जाने पर टूटे मनोरथ ( इच्छा ) वाला वह बालक सोचने लगा- इस संसार में प्रत्येक प्राणी अपने-अपने कर्तव्य में व्यस्त हैं। कोई भी मेरी तरह समय नष्ट नहीं कर रहा है। इन सबको प्रणाम, जिन्होंने आलस्य के प्रति मेरी घृणा-भावना उत्पन्न कर दी। अतः मैं भी अपना उचित कार्य करता हूँ-ऐसा सोचकर वह शीघ्र पाठशाला चला गया। तब से उसनेर विद्याध्ययन के प्रति इच्छायुक्त होकर विद्वता, कीर्ति तथा धन को प्राप्त किया।
शब्दार्थाः
भ्रान्तः – भ्रमित
क्रीडितुम् – खेलने के लिए
केलिभिः – खेल द्वारा
कालं क्षेप्तुम् – समय बिताने के लिए
त्वरमाणाः – शीघ्रता करते हुए
तन्द्रालुः – आलसी
दृष्टिपथम् – निगाह में
पुस्तकदासाः – पुस्तको के गुलाम
उपाध्यायस्य – गुरु के
निष्कुटवासिनः – वृक्ष के कोटर में रहने वाले
आह्वानम् – बुलावा
हठमाचरति – हठ करने पर
मधुसंग्रहव्यग्राः – पुष्प के रस के संग्रह में लगे हुए
भूयो भूयः – बार बार
मिथ्यागर्वितेन – झूठे गर्व वाले
चटकम् – चिड़िया
चञ्च्वा – चोंच से
आददानम् – ग्रहण करते हुए को
स्वादूनि – स्वादयुक्त
भक्ष्यकवलानि – खाने के लिए उपयुक्त कौर
स्वकर्मव्यग्रः – अपने कार्यो में संलग्न
अन्वेषयामि – खोजता हूँ
विनोदयितारम् – मनोरंजन करने वाले को
पलायमानम् – भागते हुए
अवलोकयत् – देखा
समबोधयत् – संबोधित किया
निदाघदिवसे – गर्मी के दिन में
अनुरूपम् – उपयुक्त
कुक्कुरः – कुत्ता
रक्षानियोगकरणात् – रक्षा के कार्य में लगे होने से
भ्रष्टव्यम् – हटना चाहिए
ईषदपि – थोड़ा सा भी
निषिद्धः – मना किया गया
भग्नमनोरथः – टूटी इच्छाओ वाला
कालक्षेपम् – समय बिताना
तन्द्रालुतायाम् – आलस्य मे
कुत्सा – घृणाभाव
विद्याव्यसनी – विद्या मे रत रहने वाला
प्रथाम् – ख्याति, प्रसिद्धि
अभ्यासः
Sanskrit Class – 9 Chapter – 6 BHRANTO BALA
1. एकपदेन उत्तरं लिखत
(क) कः तन्द्रालुः भवति ?
उत्तर. बालकः।
(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत् ?
उत्तर. उद्याने ।
(ग) के मधुसंग्रहव्यग्राः अवभवन् ?
उत्तर. मधुकराः ।
(घ) चटकः कया तृणशलाकादिकम् आददाति ?
उत्तर. चञ्चवा ।
(ङ) चटकः कस्य शाखायां नीडं रचयति ?
उत्तर. वटदुमस्य।
(च) बालकः कीदृशं श्वानं पश्यति ?
उत्तर. पलायमानम् ।
(छ) श्वानः कीदृशे दिवसे पर्यटति ?
उत्तर. निदाघदिवसे ।
2. अधोलिखितानांप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बालः कदा क्रीडितुं अगच्छत् ?
उत्तर. बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन् ?
उत्तर. बालस्य मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा अभवन्।
(ग) मधुकरः बालकस्य आह्वान केन कारणेन तिरस्कृतवान् ?
उत्तर. मधुसंग्रहव्यग्रः मधुकरः बालकस्य आह्वानं तिरस्कृतवान्।
(घ) बालकः कीदृशं चटकम् अपश्यत् ?
उत्तर. बालकः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्।
(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान् ?
उत्तर. “एतत् शुष्कं तृणं त्यज, स्वादूनि भक्ष्यकवलानि ते दास्यामि।” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।
(च) खिन्नः बालकः श्वानं किम् अकथयत् ?
उत्तर. खिन्नः बालकः श्वानं अकथयत्, “अस्मिन् निदाघदिवसे किं पर्यटसि ? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहम् अपि क्रीडासहायं त्वाम् एव अनुरूपं पश्यामि।”
(छ) भग्नमनोरथः बालः किम् अचिन्तयत् ?
उत्तर. भग्नमनोरथः बालः अचिन्तयत्, “अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति। कोऽपि वृथा कालक्षेपं न सहते। एतेभ्यः नमः यैः मे तन्द्रालुतायाम् कुत्सा समापादिता।”
3. निम्नलिखितस्यश्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
उत्तर. हिन्दी भाषया भावार्थ – बालक जब कुत्ते से खेलने के लिए कहता है कि गर्मी में क्यों घूमते हो ? मेरे साथ खेलो तो कुत्ता अपने स्वामी के प्रति कर्त्तव्यपरायणता दिखाता हुआ कहता है कि जिस स्वामी के घर में पुत्र के समान मेरा पोषण होता है। उसकी रक्षा करने से मुझे नहीं हटना चाहिए। अपने स्वामी की रक्षा करना मेरा कर्त्तव्य है।
4. “भ्रान्तो बालः” इति कथायाः सारांशं हिंदीभाषया आङ्ग्लभाषया वा लिखत।
उत्तर. कोई भ्रमित बालक विद्यालय न जाकर खेलने में अपना समय बिताता है। विद्यालय जाते हुए मित्रों को देखकर वह आलसी अकेला ही एक बाग में गया। वहाँ भौंरे को बुलाता है, मधुसंचय में व्यस्त भौरे भी उसका साथ देने से इन्कार कर देते हैं। तो बालक चिड़िया को स्वादिष्ट भोजन का लोभ देता है। घोंसले के निर्माण में व्यस्त चिड़िया और स्वामी की रक्षा करता हुआ कुत्ता भी बालक का साथ नहीं देते। बालक सोचता है कि इस संसार में सभी अपने कार्यों में व्यस्त है। वह भी व्यर्थ समय गँवाना छोड़कर विद्यालय जाता है और महान् विद्वता, प्रसिद्धि और सम्पत्ति प्राप्त करता है।
5. स्थूलपदान्यधिकृत्यप्रश्ननिर्माणं कुरुत
(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि।
प्रश्न. कीदृशानि भक्ष्यकवलानि ते दास्यामि ?
(ख) चटकः स्वकर्मणि व्यग्रः आसीत्।
प्रश्न. चटकः कस्मिन् व्यग्रः आसीत् ?
(ग) कुक्कुरः मानुषाणां मित्रम् अस्ति।
प्रश्न. कुक्कुरः केषाम् मित्रम् अस्ति ?
(घ) स महतींवैदुषीं लब्धवान्।
प्रश्न. सः कीदृशीं वैदूषीं लब्धवान् ?
(ङ) रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
प्रश्न. कस्मात् मया न भ्रष्टव्यम् इति ?
6. “एतेभ्यः नमः” इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
उत्तर.
(1) देवेभ्यः नमः।
(2) गणेशाय नमः।
(3) मात्रे नमः।
(4) पित्रे नमः।
(5) शिवाय नमः।
7. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत
‘ क ’ स्तम्भ | ‘ ख ’ स्तम्भ |
(क) दृष्टिपथम् | दृष्टेः पन्थाः |
(ख) पुस्तकदासाः | पुस्तकानां दासाः |
(ग) विद्याव्यसनी | विद्यायाः व्यसनी |
(घ) पुष्पोद्यानम् | पुष्पाणाम् उद्यानम् |
(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत
विशेषणम् | विशेष्यम् | |
(क) खिन्नः बालः – | खिन्नः | बालः |
(ख) पलायमानं श्वानम् – | पलायमानं | श्वानम् |
(ग) प्रीतः बालकः – | प्रीतः | बालकः |
(घ) स्वादूनि भक्ष्यकवलानि – | स्वादूनि | भक्ष्यकवलानि |
(ङ) त्वरमाणाः वयस्याः – | त्वरमाणाः | वयस्याः |
Sanskrit Class – 9 Chapter -6 BHRANTO BALA
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured