CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 1 BHARTIVASANTGEETIH | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमूषी भाग – 1 प्रथम: पाठ: भारतीवसन्तगीति: | हिन्दी अनुवाद | अभ्यास:
Class – 9 Chapter – 1 BHARTIVASANTGEETIH
प्रथम: पाठ:
भारतीवसन्तगीति:
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 9 CHAPTER 1 IN HINDI
( भारती का वसन्त गीत )
( हिन्दी अनुवाद )
निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीतिं ललित-नीति-लीनाम्।
मधुर-मञ्जरी-पिञ्जरी-भूत-माला:
वसन्ते लसन्तीह सरसा रसालाः
कलापाः ललित-कोकिला-काकलीनाम् ।।1।।
निनादय…।।
1. शब्दार्था:
नवीनामये – सुंदर मुखवाली
वाणि – हे सरस्वती
वीणाम् – वाणी को
गाय – गाओ, गीतिम्-गीत को
मधुर – मीठी ( मीठे )
काकलीनाम् – कोयल के स्वरों की।
सरलार्थ – हे सरस्वती। नई वीणा को बजाओ। सुंदर नीतियों से युक्त गीत का मधुर गान करो । इस वसंत ऋतु में मधुर मंजरियो से पीली हो गई सरस आम के वृक्षों की माला सुशोभित हो रही है। सुंदर काकली वाली कोयलों के समूह सुंदर लग रहे है।
वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे,
नतां पङ्क्तिमालोक्य मधुमाधवीनाम् ।।2।।
निनादय… ।।
2. शब्दार्था:
मन्दमन्दम् – धीरे-धीरे
वहति – बहती हुई
कलिन्द आत्मजाया: – कलिन्द की पुत्री के ( यमुना के )
पङ्क्तिम् – पंक्ति को
अवलोक्य – देखकर।
सरलार्थ – यमुना नदी के बेंत की लताओ से घिरे तट पर जल की बिंदुओं से पूरित वायु के मंद मंद बहने पर ( फूलों से ) झुकी हुई मधुमाधवी लता को देखकर हे सरस्वती, नवीन वीणा का वादन करो।
ललित-पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्जे,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम् ।।3।।
निनादय… ।।
3. शब्दार्थाः
पादपे – पौधे पर
मलिनाम् – काले रंग वाले
अलीनाम् – भौरों की
ततिम् – पंक्ति को
प्रेक्ष्य – देखकर।
सरलार्थ – मलयपवन के द्वारा स्पर्श किए गए सुंदर पत्तो वाले वृक्षों, फूलों के समूह तथा सुंदर कुंजो पर काले भौरो की गुंजन करती हुई पंक्ति को देखकर हे सरस्वती, नवीन वीणा को बजाओ ।
लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्।।4।।
निनादय… ।।
4. शब्दार्थाः
लतानाम् – बेलों की ( के )
नितान्तम् – पूरी तरह से
सुमम् – फूल
चलेत् – हिलने लगे
तव – तुम्हारी
आकर्ण्य – सुनकर
वीणाम् – वीणा को
अदीनाम् – तेजस्विनी।
सरलार्थ – तुम्हारी ओजस्विनी वीणा को सुनकर लताओं के नितान्त शान्त सुमन हिल उठे, नदियों का सुंदर जल क्रीड़ा करता हुआ उछल पड़े । हे सरस्वती, नवीन वीणा का वादन करो।
अभ्यास:
1. एकपदेन उत्तरं लिखत
(क) कवि: काम् सम्बोधयति ?
उत्तर. वाणीं ।
(ख) कवि: वाणीं कां वादयितुं प्राथयति ?
उत्तर. वीणां ।
(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति ?
उत्तर. नवीनाम् ।
(घ) गीतिं कथं गातुं कथयति ?
उत्तर. मृदुं ।
(ङ) सरसा: रसाला: कदा लसन्ति ?
उत्तर. वसन्ते ।
2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) कवि: वाणीं किं कथयति ?
उत्तर. कवि: वाणीं कथयति – हे वाणि! नवीनाम् वीणां वादय।
(ख) वसंते किं भवति ?
उत्तर. वसन्ते आम्रवृक्षा: लसन्ति।
(ग) सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत् ?
उत्तर. सलिलं तव वीणामाकर्ण्य लतानां नितान्तं सुमं शान्तिशीलम् नदीनाम् कान्तसलिलं सलीलम् उच्चलेत्
(घ) कवि: भगवतीं भारतीं कस्या: तीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति ?
उत्तर. कवि: भगवतीं भारतीं यमुनाया: तीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।
3. ‘ क ‘ स्तम्भे ‘ ख ‘ स्तम्भे तेषां पर्यायपदानि दत्तानि। तानि चित्वा पदानां समक्षे लिखत
‘ क ‘ स्तम्भः | ‘ ख ‘ स्तम्भः |
(क) सरस्वती | वाणि |
(ख) आम्रम् | रसाल: |
(ग) पवन: | समीर: |
(घ) तटे | तीरे |
(ङ) भ्रमराणाम् | अलीनाम् |
4. अधोलिखतानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत
(क) निनादय – ( बजाओ )। – भो वाणि! नवीनां वीणां निनादय।
(ख) मन्दमन्दम् – ( मन्द मन्द ) । – प्रात: मन्दमन्दं पवन: वहति।
(ग) मारुत: – ( वायु )। – अद्य शीतल: मारुत: चलति।
(घ) सलिलम् – ( जल ) । – गङ्गायाः सलिलं पवित्रम् अस्ति।
(ङ) सुमन: – ( फूल ) । – अस्याः लतायाः सुमन: रम्यम् अस्ति।
5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्गलभाषया वा लिखत
6. अधोलिखितपदानां विलोमपदानि लिखत
(क) कठोरम् – मृदु
(ख) कटु – मधुरम्
(ग) शीघ्रम् – मन्दम्
(घ) प्राचीनम् – अर्वाचीनम्
(ङ) नीरस: – सरस:
Class – 9 Chapter – 1 BHARTIVASANTGEETIH
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured