Class – 8 Chapter – 8 Sansarsagarasya Nayaka

CLASS – 8 SANSKRIT RUCHIRA PART – 3 CHAPTER – 8 SANSARSAGARASYA NAYAKA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 8 संस्कृत रुचिरा भाग – 3 अष्टम: पाठः संसारसागरस्य नायकाः | हिन्दी अनुवाद | अभ्यासः

Class – 8 Chapter – 8 SANSARSAGARASYA NAYAKA

अष्टमः पाठः

संसारसागरस्य नायकाः

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 8 CHAPTER 8 IN HINDI

( हिन्दी अनुवाद )

( प्रस्तुत पाठ अनुपम मिश्र की कृति आज भी खरे है तालाब के संसार सागर के नायक नामक अध्याय से लिया गया हैं। इसमे विलुप्त होते जा रहे पारम्परिक ज्ञान, कौशल एवं शिल्प के धनी गजधर के संबंध में चर्चा की गई है पानी के लिये मानव निर्मित तालाब, बावड़ी जैसे निर्माणों को लेखक ने यहाँ संसार सागर के रूप में चित्रित किया है। )

(क) के आसन् ते अज्ञातनामानः?

शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः। इमे एव तडागाः अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम् आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म। परं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि।

हिन्दी अनुवाद

वे अज्ञात नाम वाले कौन थे ? सैकड़ों व हजारों तालाब अचानक ही शून्य से प्रकट नहीं हुए हैं। ये तालाब ही यहाँ संसार सागर हैं। इनके आयोजन का पर्दे के पीछे बनवाने वालों की इकाई और बनाने वालों की दहाई थी। यह इकाई व दहाई गुणा होकर सौ तथा हजार की रचना करते थे। परन्तु बीते हुए दो सौ वर्षों में नई पद्धति के द्वारा समाज ने जो कुछ पढ़ा है। उस पठित समाज ने इकाई, दहाई और हजार को शून्य में ही बदल दिया है।

(ख) अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म। एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतनः प्रविधिः विकसितः, तेन प्रविधिनाऽपि पूर्व सम्पादितम् एतत्कार्यं मापयितुं न केनापि प्रयतितम्। अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्म, निर्मातारोऽपि अशेषे देशे निवसन्ति स्म।

हिन्दी अनुवाद

इस नये समाज के मन में यह जानने की इच्छा भी नहीं उत्पन्न हुई कि इससे पहले इन तालाबों को किसने बनाया था। ऐसे कार्यों को करने के लिए ज्ञान की जो नई विधि विकसित हुई उस विधि के द्वारा भी पहले बनाए गए इस कार्य को मापने का किसी ने भी प्रयास नहीं किया। आज जो अज्ञात नाम हैं, पहले वे बहुत प्रसिद्ध थे। सम्पूर्ण देश में तालाब बनाए जाते थे। उन्हें बनाने वाले भी सम्पूर्ण देश में निवास करते थे।

(ग) गजधरः इति सुन्दरः शब्दः तडागनिर्मातॄणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति। कः गजधरः? यः गजपरिमाणं धारयति स गजधरः। गजपरिमाणम् एव मापनकार्ये उपयुज्यते। समाजे त्रिहस्त-परिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्यं मापयेत् इत्यस्मिन् रूपे परिचितः।

हिन्दी अनुवाद

‘गजधर’ यह सुन्दर शब्द तालाबों को बनाने वालों के सादर स्मरण के लिए है। राजस्थान के कुछ भागों में यह शब्द आज भी प्रचलित है। ( यह ) गजधर कौन है ? जो हाथी (गज = 3 फुट) के माप को धारण करता है, वह गजधर है। मापन कार्य में गज का माप ही उपयोग किया जाता है। समाज में तीन हाथ के माप वाली लोहे की छड़ी को हाथ में लेकर चलते हुए गजधर अब शिल्पी के रूप में आदर नहीं पाते हैं। जो समाज की गहराई ( गंभीरता ) को मापे-इसी रूप में जाने जाते हैं।

(घ) गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। ते योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् सगृह्णन्ति स्म। प्रतिदाने ते न तद् याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः भवेयुः। कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म। नमः एतादृशेभ्यः शिल्पिभ्यः।

हिन्दी अनुवाद

गजधर वास्तुकार ( भवननिर्माण करने वाले ) होते थे। भले ही, ग्रामीण समाज हो अथवा नगरीय समाज हो, उसके नवनिर्माण का और सुरक्षाप्रबन्धन का दायित्व गजध संभालते थे। नगर नियोजन से लेकर छोटे निर्माणकार्य तक सभी कार्य इन पर ही आधारित थे। वे योजना को प्रस्तुत करते थे, भावी व्यय का अनुमान करते थे तथा साधन सामग्री का संग्रह करते थे। बदले में वे वह नहीं माँगते थे, जो उनके स्वामी न दे सकें। कार्य की समाप्ति पर वेतन से अतिरिक्त गजधरों को सम्मान भी प्रदान किया जाता था। ऐसे शिल्पियों को नमस्कार !

शब्दार्थाः

सहसैव ( सहसा + एव ) – अकस्मात्, अचानक

प्रकटीभूताः – प्रकट हुए, दिखाई दिए

नेपथ्ये – पर्दे के पीछे

तडागाः – तालाब

निर्मापयितृणाम् – बनवाने वालो की

निर्मातृणाम् – बनाने वालो की

एककम् – इकाई

दशकम् – दहाई

शतकम् – सैकड़ा

सहस्रकम् – हज़ार

जिज्ञासा – जानने की इच्छा

उद्भूता – उत्पन्न हुई, जागृत हुई

अस्मात्पूर्वम् – इससे पहले

मापयितुम् – मापने / नापने के लिए

प्रयतितम् – प्रयत्न किया

बहुप्रथिताः – बहुत प्रसिद्ध

अशेषे – सम्पूर्ण

निर्मीयन्ते स्म – बनाये  जाते थे

निर्मातारः – बनाने वाले

गजधरः – गज़ ( लंबाई, चौड़ाई, गहराई, मोटाई मापने की लोहे की छड़ ) को धारण करने वाला व्यक्ति

तडागनिर्मातृणाम् – तालाब बनाने वालों के

त्रिहस्तपरिणात्मिकीम् – तीन हाथ के नाप की

लौहयष्टिम् – लोहे की छड़

समादृताः – आदर को प्राप्त

गाम्भीर्यम् – गहराई

वास्तुकाराः – भवन आदि का निर्माण करने वाले

कामम् – चाहे, भले ही

निभालयन्ति स्म – निभाते थे

आधृतानि – आधारित

आकलयन्ति स्म – अनुमान करते थे

उपकरणसम्भारान् – साधन सामग्री को

सङ्गृह्णन्ति स्म – संग्रह करते थे

प्रतिदाने – बदले में

याचन्ते स्म – माँगते थे

अतिरिच्य – अतिरिक्त

अभ्यास:

1. एकपदेन उत्तरत

 (क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते ?

उत्तर. राजस्थानस्य ।

(ख) गजपरिमाणं कः धारयति ?

उत्तर. गजधरः।

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म ?

उत्तर. सम्मानम्।

(घ) के शिल्पिरूपेण न समादृताः भवन्ति ?

उत्तर. गजधराः।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत

(क) तडागाः कुत्र निर्मीयन्ते स्म ?

उत्तर. तडागाः अशेषे हि देशे निर्मीयन्ते स्म।

(ख) गजधराः कस्मिन् रूपे परिचिताः?

उत्तर. गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः।

(ग) गजधराः किं कुर्वन्ति स्म ?

उत्तर. गजधराः नवनिर्माणस्य योजना प्रस्तुन्वन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संगृह्णन्ति स्म।

(घ) के सम्माननीया: ?

उत्तर. गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।

प्रश्न. कस्य दायित्वं गजधराः निभालयन्ति स्म ?

(ख) तेषां स्वामिनः असमर्थाः सन्ति।

प्रश्न. केषां स्वामिनः असमर्थाः सन्ति ?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

प्रश्न. कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ?

(घ) गजधरः सुन्दरः शब्दः अस्ति।

प्रश्न. कः सुन्दरः शब्दः अस्ति ?

(ङ) तडागाः संसारसागराः कथ्यन्ते।

प्रश्न. के संसारसागराः कथ्यन्ते ?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत

(क) अद्य + अपि = अद्यापि

(ख) स्मरण + अर्थम् = स्मरणार्थम्।

(ग) इति + अस्मिन् = इत्यस्मिन्

(घ) एतेषु + एव = एतेष्वेव

(ङ) सहसा + एव = सहसैव

5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत

( रचयन्ति, गृहीत्वा, सहसा, जिज्ञासा, सह )

(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।

(ख) मालाकाराः पुष्पैः मालाः रचयन्ति

(ग) मम मनसि एका जिज्ञासा वर्तते।

(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।

(ङ) सहसा बालिका तत्र अहसत्।

6. पदनिर्माणं कुरुत

धातुःप्रत्ययःपदम्
(i) यथा– कृ+ तुमुन्= कर्तुम्
हृ+ तुमुन्= हर्तुम्
तृ+ तुमुन्= तर्तुम्
(ii) यथा– नम्+ क्त्वा= नत्वा
गम्+ क्त्वा= गत्वा
त्यज्+ क्त्वा= त्यक्त्वा
भुज्+ क्त्वा= भुक्त्वा
उपसर्गःधातुःप्रत्ययः= पदम्
(iii) यथा– उपगम्ल्यप्= उपगम्य
सम्पूज्ल्यप्= संपूज्य
नील्यप्= आनीय
प्रदाल्यप्= प्रदाय

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत

(i) यथाविद्यालयं परितः वृक्षाः सन्ति। ( विद्यालय )

(क) ग्रामम् उभयतः ग्रामाः सन्ति। ( ग्राम )

(ख) नगरम् सर्वतः अट्टालिकाः सन्ति। ( नगर )

(ग) धिक् कापुरुषम् ( कापुरुष )

(ii) यथा-मृगा: मृगैः सह धावन्ति। ( मृग )

(क) बालकाः बालिकाभिः सह पठन्ति। ( बालिका )

(ख) पुत्रः पित्रा सह आपणं गच्छति। ( पितृ )

(ग) शिशुः मात्रा सह क्रीडति। ( मातृ )

Class – 8 Chapter – 8 SANSARSAGARASYA NAYAKA

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!