CLASS – 8 SANSKRIT RUCHIRA PART – 3 CHAPTER – 13 KSHITAU RAJATE BHARAT SWARN BHOOMI | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 8 संस्कृत रुचिरा भाग – 3 त्रयोदश: पाठः क्षितौ राजते भारतस्वर्णभूमि: | हिन्दी अनुवाद | अभ्यासः
Class – 8 Chapter – 13 KSHITAU RAJATE BHARAT SWARN BHOOMI
त्रयोदशः पाठः
क्षितौ राजते भारतस्वर्णभूमिः
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 8 CHAPTER 13 IN HINDI
( हिन्दी अनुवाद )
( प्रस्तुत पाठ्यांश डॉ. कृष्णचन्द्र त्रिपाठी द्वारा रचित है, जिसमे भारत के गौरव का गुणगान है।इसमें देश के खाद्यान्न सम्पन्नता, कलानुराग, प्राविधिक प्रवीणता, वन एवं सामरिक शक्ति की महनीयता को दर्शाया गया है। प्राचीन परंपरा, संस्कृति, आधुनिक मिसाइल क्षमता एवं परमाणु शक्ति सम्पन्नता के गीत द्वारा कवि ने देश की सामर्थ्यशक्ति का वर्णन किया है छात्र संस्कृत के इन श्लोको का सस्वर गायन करे तथा देश के गौरव को महसूस करे, इसी उद्देश्य सेइन्हे यहाँ संकलित किया गया है। )
(क) सुपूर्णं सदैवास्ति खाद्यान्नभाण्डं
नदीनां जलं यत्र पीयूषतुल्यम्।
इयं स्वर्णवद् भाति शस्यैर्धरेयं
क्षितौ राजते भारतस्वर्णभूमिः॥1॥
अन्वयः –
खाद्यान्नभाण्डं सदैव सुपूर्णं अस्ति। यत्र नदीनां जलं पीयूषतुल्यम् (अस्ति )। इयं धरा शस्यैः स्वर्णवत् भाति। भारतस्वर्णभूमिः क्षितौ राजते।
हिन्दी अनुवाद – खाद्यान्न के पात्र सदा परिपूर्ण रहते हैं। जहाँ नदियों का जल अमृत के समान है। यह ( भारत ) भूमि फसलों के द्वारा स्वर्ण के समान सुशोभित होती हैं। पृथ्वी पर भारत स्वर्णभूमि के रूप में शोभायमान है।
(ख) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः
अणूनां महाशक्तिभिः पूरितेयम्।
सदा राष्ट्ररक्षारतानां धरेयम्
क्षितौ राजते भारतस्वर्णभूमिः॥2॥
अन्वयः –
त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः अणूनां महाशक्तिभिः इयं पूरिता। इयं सदा राष्ट्ररक्षारतानाम् धरा ( अस्ति )। भारतस्वर्णभूमिः क्षितौ राजते।
हिन्दी अनुवाद – त्रिशूल, अग्नि, नाग तथा पृथ्वी आदि भयंकर अस्त्रों के द्वारा तथा परमाणु महाशक्ति के द्वारा यह पूर्ण है। यह सदा राष्ट्ररक्षा में लगे हुए ( वीरों ) की पृथ्वी है। पृथ्वी पर भारतरूप स्वर्णभूमि सुशोभित होती हैं।
(ग) इयं वीरभोग्या तथा कर्मसेव्या
जगद्वन्दनीया च भूः देवगेया।
सदा पर्वणामुत्सवानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः॥3॥
अन्वयः –
इयं वीरभोग्या तथा कर्मसेव्या, जगद्वन्दनीया च देवगेया भूः। इयं सदा पर्वणाम् उत्सवानां धरा। क्षितौ भारतस्वर्णभूमिः राजते।
हिन्दी अनुवाद – यह वीरों के द्वारा भोग्य, कर्म के द्वारा सेवनीय, विश्व के द्वारा वन्दनीय तथा देवताओं के द्वारा जन्म लेने योग्य भूमि है। यह सदा पर्वो की तथा उत्सवों की पृथ्वी है। पृथ्वी पर भारतरूप स्वर्णभूमि सुशोभित होती हैं।
(घ) इयं ज्ञानिनां चैव वैज्ञानिकानां
विपश्चिज्जनानामियं संस्कृतानाम्।
बहूनां मतानां जनानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः॥4॥
अन्वयः –
इयं ज्ञानिनां वैज्ञानिकानां चैव विपश्चिज्जनानां संस्कृतानां ( धरा )। इयं बहूनां मतानां। जनानां धरा ( अस्ति )। क्षितौ भारतस्वर्णभूमिः राजते।
हिन्दी अनुवाद – यह ज्ञानियों, वैज्ञानिकों, विद्वान् लोगों की तथा संस्कृत लोगों की यह ( पृथ्वी ) है। यह भूमि अनेक मतों वाले लोगों की है। पृथ्वी पर भारतरूप स्वर्णभूमि सुशोभित होती हैं।
(ङ) इयं शिल्पिनां यन्त्रविद्याधराणां
भिषक्शास्त्रिणां भूः प्रबन्धे युतानाम्।
नटानां नटीनां कवीनां धरेयं
क्षितौ राजतै भारतस्वर्णभूमिः ॥5॥
अन्वयः –
इयं शिल्पिनां यन्त्रविद्याधराणां भिषक्शास्त्रिणां प्रबन्धे युतानां भूः। नटानां नटीनां कवीनां धरा। क्षितौ भारतस्वर्णभूमिः राजते।
हिन्दी अनुवाद – यह शिल्पी लोगों की, यन्त्र विद्याधरों की, वैद्यक शास्त्रों के जानने वालों की, प्रबन्ध में लगे हुए लोगों की पृथ्वी है। यह नटों की, नटियों की तथा कवियों की पृथ्वी है। पृथ्वी पर भारतरूप स्वर्णभूमि सुशोभित होती हैं।
(च) वने दिग्गजानां तथा केसरीणां
तटीनामियं वर्तते भूधराणाम्।
शिखीनां शुकानां पिकानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः॥6॥
अन्वयः –
इयं वने दिग्गजानां तथा केसरीणां तटीनां भूधराणां शिखीनां शुकानां पिकानां धरा। क्षितौ भारतस्वर्णभूमिः राजते।
हिन्दी अनुवाद – यह वन में हाथियों की, सिंहों की, नदियों की, पर्वतों की, मोरों की, तोतों की, कोयलों की धरा है। पृथ्वी पर भारतरूप स्वर्णभूमि सुशोभित होती हैं।
शब्दार्थाः
पीयूषतुल्यम् – अमृत समान
भाति – सुशोभित होती है
शस्यैः – फसलो से
धरेयम् – धरा + इयं = यह पृथ्वी
क्षितौ – क्षिति ( पृथ्वी ) पर
त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – त्रिशूल, अग्नि,नाग तथा पृथ्वी – चार मिसाइलों ( अस्त्रो ) के नाम
मेदिनी – पृथ्वी
पर्वणामुत्सवानाम् – पर्व और उत्सवों की
निमज्जति – विद्वज्जनो की
विपश्चिज्जनानाम् – यन्त्र विद्या को जानने वालों की
यन्त्रविद्याधराणाम् – मध्य भाग तक
भिषक् – वैद्य, चिकित्सक
प्रबन्धे युतानाम् – ‘ प्रबंधक ‘ समुदाय प्रबंध कार्यो में लगे हुए
नट, नटी – अभिनेता, अभिनेत्री
केसरीणाम् [ केश + रि + डी ( औणादि ) ] – सिंहो की
तटीनाम् – नदियों की
भूधराणाम् – पार्वतो का
पिकानाम् – कोयलो का
शिखीनाम् – मोरों की
अभ्यासः
1. प्रश्नानाम् उत्तराणि एकपदेन लिखत ( प्रश्नों के उत्तर एक पद में लिखिए )
(क) इयं धरा कैः स्वर्णवद् भाति ?
उत्तर. शस्यैः।
(ख) भारतस्वर्णभूमिः कुत्र राजते ?
उत्तर. क्षितौ
(ग) इयं केषां महाशक्तिभिः पूरिता ?
उत्तर. अणूनाम्
(घ) इयं भूः कस्मिन् युतानाम् अस्ति ?
उत्तर. प्रबन्धे
(ङ) अत्र किं सदैव सुपूर्णमस्ति ?
उत्तर. खाद्यान्नभाण्डम्।
2. समानार्थकपदानि पाठात् चित्वा लिखत
(क) पृथिव्याम् क्षितौ ( क्षितौ/पर्वतेषु/त्रिलोक्याम् )
(ख़) सुशोभते भाति ( लिखते/भाति/पिबति )
(ग) बुद्धिमताम् विपश्चिज्जनानाम् ( पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम् )
(घ) मयूराणाम् शिखीनाम् ( शिखीनाम्/शुकानाम्/पिकानाम् )
(ङ) अनेकेषाम् बहूनाम् ( जनानाम्/वैज्ञानिकानाम्/बहूनाम् )
3. श्लोकांशमेलनं कृत्वा लिखत
(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रघोरैः | अणूनां महाशक्तिभिः पूरितेयम्। |
(ख) सदा पर्वणामुत्सवानां धरेयम् | क्षितौ राजते भारतस्वर्णभूमिः। |
(ग) वने दिग्गजानां तथा केसरीणाम् | तटीनामियं वर्तते भूधराणाम्। |
(ङ) इयं वीरभोग्या तथा कर्मसेव्या | जगद्वन्दनीया च भूः देवगेया |
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् | नदीनांर जलं यत्र पीयूषतुल्यम्। |
4. चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत – ( चित्र )
(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी पर्वतात् नि:सरति।
(ग) नद्याः जलं शुद्धम् भवति।
(घ) नदीजलेन शस्यसेचनं भवति।
(ङ) भारतः स्वर्णभूमिः भूमिः अस्ति।
5. चित्राणि दृष्ट्वा ( मञ्जूषातः ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत
( अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां )
(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति।
(ङ) आधुनिकैः अस्त्रैः सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।
6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत
उत्तर.
(क) इदं चित्रं दीपावली पर्वस्य अस्ति।
(ख) अत्र महिले पुरुषौच दीपान् प्रज्वालयन्ति।
(ग) अस्मिन् चित्रे अनेके दीपकाः प्रज्वलन्ति।
(घ) पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः।
(ङ) इदम् चित्रम् शोभनम् प्रतीयते।
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत
उत्तर.
(क) इदं चित्रं रक्षाबन्धन पर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातरं रक्षा सूत्रं बध्नाति।
(ग) भ्राता प्रसन्नः भवति।
(घ) सः भगिन्यै उपहारं यच्छति।
(ङ) सः भगिन्याः रक्षार्थं वचनानि अपि यच्छति।
7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत
उत्तर.
(क) इदं चित्रं वनस्य अस्ति।
(ख) अत्र अनेके वन्यजीवाः सन्ति।
(ग) मयूरः इतस्ततः भ्रमति।
(घ) वने अनेके वृक्षाः सन्ति।
(ङ) मृगः तत्र उपविशति।
Class – 8 Chapter – 13 KSHITAU RAJATE BHARAT SWARN BHOOMI
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured