Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

CLASS – 7 SANSKRIT RUCHIRA PART – 2 CHAPTER – 9 AHAM API VIDYALAYAM GAMISHYAMI | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 7 संस्कृत रुचिरा भाग – 2 नवम: पाठ: अहमपि विद्यालयं गमिष्यामि | हिन्दी अनुवाद | अभ्यास:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

class 7 sanskrit chapter 9 aham api vidyalayam gamishyami hindi translation, sanskrit class 7 chapter 9 pdf, class 7 sanskrit chapter 9 question answer, aham api vidyalayam gamishyami pdf, sanskrit class 7 chapter 9 pdf answer, class 7 sanskrit chapter 9 summary, class 7 sanskrit chapter 9 shabdarth, class 7 sanskrit chapter 10, Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami, study with susanskrita

नवम: पाठ:

अहमपि विद्यालयम् गमिष्यामि ( मैं भी विद्यालय जाऊंगी )

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 7 CHAPTER 9 IN HINDI

हिन्दी अनुवाद

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

मालिनी – ( प्रतिवेशिनीं प्रति ) गिरिजे! मम पुत्र: मातुलगृहं प्रति प्रस्थित: काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।

गिरिजा – आम् सखि! अद्य प्रात: एव मम सहायिका स्वसुतायाः कृते कर्मार्थं पृच्छति स्म। श्व: प्रात: एव तया सह वार्तां करिष्यामि।

( अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजाया: सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठति )।

हिन्दी अनुवाद – मालिनी ( पङोसन के प्रति ) गिरिजा! मेरा पुत्र मामा के घर गया है किसी दूसरी महिला को काम करने के लिये जानती हो तो भेज देना।

गिरिजाहां सखी! आज सुबह ही मेरी सहायिका अपनी पुत्री के लिये काम के लिये पूछ रही थी। कल ( आने वाला कल ) सुबह ही उसके साथ बात करुंगी।

( अगले दिन सुबह  छः बजे ही मालिनी के घर की घन्टी आने वाले किसी की सूचना देती है। मालिनी दरवाजा खोलती है, देखती है कि गिरिजा की सेविका दर्शना के साथ एक लगभग आठ वर्ष की बालिका बैठी है। )

दर्शना – महोदये! भवती कार्यार्थं गिरिजामहोदयां पृच्छति स्म कृपया मम सुतायै अवसरं प्रदाय अनुगृह्णातु भवती।

मालिनी – परमेषा तु अल्पवयस्का प्रतीयते। किं कार्यं करिष्यत्येषा? अयं तु अस्याः अध्ययनस्य क्रीडनस्य च कालः।

हिन्दी अनुवाद – दर्शनामैडम ! आपने काम के लिये गिरिजा मैडम से पूछा था कृपया मेरी पुत्री के लिये अवसर को प्रदान करके हमे अनुग्रहीत करे।

मालिनीपरन्तु यह तो कम उम्र की लगती है। क्या यह कार्य करेगी।

यह तो इसके पढने और खेलने का समय हैं।

दर्शना – एषा एकस्य गृहस्य संपूर्ण कार्यं करोति स्म। सः परिवारः अधुना विदेशं प्रति प्रस्थित:। कार्याभावे अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्यं प्रचलेत् अस्मद्सदृशानां गृहसञ्चालनाय च धनस्य व्यवस्था भवेत्।

हिन्दी अनुवाद – दर्शनायह एक घर का सारा काम करती थी। वह परिवार अब विदेश चला गया है काम के अभाव मे मैं इसके लिये काम ढूंढ रही थी । जिस से आप जैसो का काम चल सके और हम जैसो का घर चलाने के लिये धन की व्यवस्था हो जाए।

मालिनी – परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः।

दर्शना – महोदये! अस्मद् सदृशानां तु मौलिका: अधिकारा: केवलं स्वोदरपूर्ति-रेवास्ति। एतस्य व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-षड्गृहाणां कार्यं करोमि। मम रुग्णः पति: तु किञ्चिदपि कार्यं न करोति। अत: अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्त न भवति तर्हि कथं विद्यालयशुल्कं, गणवेषं पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि।

हिन्दी अनुवाद – मालिनीपरन्तु यह तो बिल्कुल गलत है। क्या नही जानती कि शिक्षा तो सभी बालको और सभी बालिकाओ का मौलिक अधिकार है।

दर्शनामैंडम। हम जैसो के लिये तो मौलिक अधिकार केवल पेट भरना ही है। इसकी व्यवस्था के लिये ही मैं पूरा दिन पांच छह घरो का काम करती हूँ। मेरे बीमार पति तो कुछ भी कार्य नही करते है। इसीलिये मैं और मेरी पुत्री मिलकर परिवार का पालन पोषण करते है। इस महंगाई के समय मे मूलभूत आवश्यकताओ के लिये ही धन पर्याप्त नही होता तो  विद्यालय की फीस, ( विद्यालय की ) वर्दी, पुस्तके आदि को खरीदने के लिये कैसे धन लाऊंगी।

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

मालिनी – अहो! अज्ञानं भवत्या:। किं न जानासि यत् नवोत्तर-द्वि-सहस्र ( 2009 ) तमे वर्षे सर्वकारेण सर्वेषां बालकानां, सर्वासां बालानां कृते शिक्षायाः मौलिकाधिकारस्य घोषणा कृता । यदनुसारं षड्वर्षेभ्यः आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीयं विद्यालयं प्राप्य न केवलं नि:शुल्कं शिक्षामेव प्राप्स्यन्ति अपितु निःशुल्कं गणवेषं पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्स्यन्ति।

हिन्दी अनुवाद – मालिनीअरे! तुम अज्ञानी हो। क्या नही जानती हो कि दो हजार नौ ( 2009 ) वर्ष मे सरकार के द्वारा सभी बालक , सभी बालिकाओ के लिये शिक्षा के मौलिक अधिकार की घोषणा की गयी है। जिसके अनुसार छह वर्ष से लेकर चौदह तक सभी बच्चे पास मे स्थित सरकारी विद्यालय मे न केवल नि: शुल्क शिक्षा ही प्राप्त करेंगे अपितु नि: शुल्क विद्यालय की वर्दी, पुस्तके, बैग, जूते, दिन का खाना, छात्रवृत्ति इत्यादि सभी प्राप्त करेंगे।

दर्शना – अप्येवम् ( आश्चर्येण मालिनी पश्यति )

मालिनी -आम्। वस्तुतः एवमेव।

दर्शना – ( कृतार्थतां प्रकटयन्ती ) अनुगृहीताऽस्मि महोदये! एतद् बोधनाय। अहम् अद्यैवास्याः प्रवेशं समीपस्थे विद्यालये कारयिष्यामि ।

दर्शनायाः – पुत्री- ( उल्लासेन सह ) अहं विद्यालयं गमिष्यामि! अहमपि पठिष्यामि! ( इत्युक्त्वा  करतलवादनसहितं नृत्यति मालिनीं प्रति च कृतज्ञतां ज्ञापयति )

हिन्दी अनुवाद – दर्शना क्या ऐसा है ? ( हैरानी से मालिनी को देखती है )

मालिनीहां। वास्तव मे ऐसा ही है।

दर्शना ( धन्यता प्रकट करते हुए ) अनुग्रहीत हूँ मैंडम! यह बताने के लिये। मैं आज ही इसका दाखिला समीप मे स्थित विद्यालय मे कराऊंगी।

दर्शना की पुत्री – ( खुशी के साथ ) मैं विद्यालय जाऊँगी। मैं भी पढूंगी। ( ऐसा कहकर तालियों के साथ नाचती है और मालिनी के प्रति आभार प्रकट करती है। )

शब्दार्था:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

प्रतिवेशिनि – पङोसन

प्रेषय – भिजवा दो

श्व:- आने वाला कल

गृहघण्टिका – घण्टी

अष्टवर्षदेशीया – लगभग आठ साल की

क्षमा – समर्थ

भवत्सदृशानाम् – आप जैसो का

अस्मदसदृशानाम् – हम जैसो का

स्वोदरपूर्त्तिरेव – स्व+उदरपूर्त्ति + एव अपना पेट भरना ही

मद्यप: – शराब पीने वाला

महाघर्ताकाले – महंगाई के समय मे

पादत्राणम् – जूते

अभ्यास:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

1. उच्चारण कुरुत

अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महाघर्तकाले, अद्यैवास्या:, कर तलवादसहितम्!

2. एकपदेन उत्तराणि लिखत

(क) गिरिजाया: गृहसेविकाया: नाम किमासीत् ?

उत्तर. दर्शना।

(ख) दर्शनाया: पुत्री कति वर्षीया आसीत् ?

उत्तर. अष्टवर्षदेशीया।

(ग) अद्यत्वे शिक्षा अस्माकं कीदृश: अधिकारः ?

उत्तर. मौलिक:।

(घ) दर्शनाया: पुत्री कथं नृत्यति ?

उत्तर. करतलवादनसहितं।

3. पूर्णवाक्येन उत्तरत

(क) अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत् ?

उत्तर. अष्टवर्षदेशीया दर्शनाया: पुत्री एकस्य गृहस्य सम्पूर्णं कार्यं कर्तुं समर्थाऽसीत्।

(ख) दर्शना कति गृहाणां कार्यं करोति स्म ?

उत्तर. दर्शना पञ्च-षड् गृहाणां कार्यं करोति स्म।

(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति ?

उत्तर. मालिनी स्वप्रतिवेशिनीं प्रति कथयति यत् गिरिजे! मम पुत्र: मातुलगृहं प्रति प्रस्थित: काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।

(घ) अद्यत्वे छात्रा: विद्यालये किं किं नि: शुल्कं प्राप्नुवन्ति ?

उत्तर. अद्यत्वे छात्रा: विद्यालये नि:शुल्कं शिक्षां निःशुल्कं गणवेषं पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्स्यन्ति।

4. रेखांकितपद्माधृत्य प्रश्ननिर्माणं कुरुत

(क) मालिनी द्वारमुद्घाटयति ?

प्रश्न. का द्वारमुद्घाटयति ।

(ख) शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।

प्रश्न.  शिक्षा केषाम् मौलिक: अधिकारः।

(ग) दर्शना आश्चर्येण मलिनीं पश्यति।

प्रश्न. दर्शना आश्चर्येण काम् पश्यति।

(घ) दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: ।

प्रश्न. दर्शना तस्या: पुत्री च मिलित्वा कस्य भरणपोषणं कुरुत: ।

5. सन्धि विच्छेदं पूरयत

(क) ग्रामं प्रति – ग्रामम् + प्रति

(ख) कार्यार्थम् – कार्य + अर्थम्

(ग) करिष्यत्येषा – करिष्यति + एषा

(घ) स्वोदरपूर्त्ति: – स्व + उदरपूर्त्ति:

(ङ) अप्येवम् – अपि + एवम्

6. (अ) समानार्थकपदानि मेलयत

आश्चर्येणविस्मयेन
उल्लासेनप्रसन्नतया
परिवारस्यकुटुम्बस्य
अध्ययनस्यपठनस्य
काल:समय:

(आ) विलोमपदानि मेलयत

क्रेतुम्विक्रेतुम्
श्व:ह्य:
ग्रामम्नगरम्
समीपस्थम्दूरस्थम्
पृच्छतिकथयति

7. विशेषणपदै: सह विशेष्यपदानि योजयत

सर्वेषाम्बालकानाम्
मौलिक:अधिकारः
एषाअल्पवयस्का
सर्वकारीयम्विद्यालयम्
समीपस्येविद्यालये
सर्वासाम्बलिकानाम्
नि: शुल्कम्गणवेषम्

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 9 Aham Api Vidyalayam Gamishyami

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!