Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 7 संस्कृत रुचिरा भाग – 2 अष्टमः पाठः त्रिवर्ण: ध्वज: | हिन्दी अनुवाद | अभ्यास:

class 7 sanskrit chapter 8,class 7 sanskrit chapter 8 hindi translation,class 7 sanskrit chapter 8 pdf,class 7th sanskrit chapter 8 hindi translation,class 7 ncert sanskrit chapter 8,class 7 sanskrit chapter 8 hindi translation pdf,class 7 sanskrit chapter 8 explanation,class 7 sanskrit chapter 8 mcq,class 7 sanskrit chapter 8 abhyas,class 7 sanskrit chapter 8 shabdarth

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja

अष्टम: पाठः

त्रिवर्ण: ध्वज:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 7 CHAPTER 8 IN HINDI

( हिन्दी अनुवाद )

( केचन बालका: काश्चन बालिकाश्च स्वतन्त्रता- दिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्तः परस्परं संलपन्ति। )

( कुछ बालक और कुछ बालिकाए स्वतन्त्रता दिवस के ध्वज आरोहण समारोह मे उत्साह के साथ जाते हुए आपस मे बाते करते है। )

देवेश: – अद्य स्वतन्त्रता- दिवस। अस्माकं विद्यालयस्य प्राचार्य: ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।

देवेश आज स्वतन्त्रता दिवस है। हमारे विद्यालय के प्रधानाचार्य ध्वजारोहण करेंगे। और छात्र सांस्कृतिक कार्यक्रम प्रस्तुत करेंगें। और अन्त मे लड्डू मिलेंगें।

डेविड: – शुचे! जानासि त्वम् ? अस्माकं ध्वज: कीदृशः ?

शुचि: – अस्माकं देशस्य ध्वज: त्रिवर्ण: इति।

सलीम: – रुचे ! अयं त्रिवर्ण: कथम् ?

रुचि: – अस्मिन् ध्वजे त्रय: वर्णा: सन्ति, अत: त्रिवर्ण:। किं त्वम् एतेषां वर्णानां नामानि जानासि ?

डेविडशुचि! तुम जानते हो ? हमारा झंडा कैसा है ?

शुचि हमारे देश का झंडा तिरंगा है।

सलीमरुचि! यह तिरंगा कैसे है ?

रुचि इस झंडे मे तीन रंग है इसीलिये यह तिरंगा है। क्या तुम इन वर्णो के नाम जानते हो ?

सलीम: –  अरे ! केशरवर्ण: , श्वेत:, हरित: , च एते त्रय: वर्णा:।

देवेश: – अस्माकं ध्वजे एते त्रय: वर्णा: किं सूचयन्ति ?

सलीम: – शृणु, केशरवर्ण: शौर्यस्य , श्वेत: सत्यस्य , हरितश्च समृद्धे: सूचका: सन्ति।

शुचि: – किं एतेषां वर्णानाम् अन्यदपि महत्त्वम् ?

सलीम –  अरे! केसरिया रंग , सफेद, और हरा रंग । ये तीन रंग है।

देवेशहमारे झंडे मे ये तीन रंग क्या बताते है ?

सलीमसुनो ! केसरिया रंग शौर्य का , सफेद रंग सत्य का , और हरा रंग समृद्धि का सूचक है।

शुचिक्या इन रङ्गो का अन्य भी महत्व है ?

डेविड: – आम्! कथं न ? ध्वजस्य उपरि स्थित: केशरवर्ण: त्यागस्य उत्साहस्य च सूचक:। मध्ये स्थित: श्वेतवर्ण:  सात्त्विकताया:  शुचिताया: च द्योतक:। अध: स्थित: हरितवर्ण: वसुन्धराया: सुषमाया: उर्वरताश्च द्योतक:।

तेजिंदर: – शुचे! ध्वजस्य मध्ये एकं नीलवर्णम् चक्रं वर्तते ?

शुचि: – आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगते: न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भ: अस्ति। तस्मात् एव एतत् गृहीतम्।

प्रणव: – अस्मिन् चक्रे चतुर्विंशतिः अरा: सन्ति।

मेरी – भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम् ?

तेजिंदर: – अस्माकं त्रिवर्ण: ध्वज: स्वाधीनताया: राष्ट्रगौरवस्य च प्रतीक:। अत एव स्वतन्त्रतादिवसे गणतंत्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।

जयतु त्रिवर्ण: ध्वज: , जयतु भारतम्।

डेविडहां ! कैसे नही ? झंडे के ऊपर स्थित केसरिया त्याग और उत्साह का सूचक है। बीच मे स्थित सफेद रंग शान्ति और पवित्रता का प्रतीक है। नीचे स्थित हरा रंग धरती की उर्वरता और शोभा का प्रतीक है।

तेजिंदर शुचि ! ध्वज के बीच मे एक नीले रंग का चक्र है।

शुचिहां हां ! इसे अशोकचक्र कहा जाता है। यह प्रगति और न्याय का प्रवर्तक है। सारनाथ मे अशोक स्तम्भ है। वही से यह लिया गया है।

प्रणव इस चक्र मे चौबिस अराये है।

मेरीभारत की संविधान सभा मे 22 जुलाई 1947 को संपूर्ण रूप से इस तिरंगे को स्वीकार किया गया ।

तेजिंदर –  हमारा तिरंगा झण्डा स्वाधीनता और  राष्ट्रगौरव का प्रतीक है।

इसलिये ही स्वतन्त्रता दिवस और गणतंत्रदिवस मे इस झंडे को फहराना समारोह पूर्वक होता है।

जय त्रिवर्ण ध्वज , जय भारत।

शब्दार्था:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja

त्रिवर्ण: ध्वज: – तिरंगा झंडा

संलपन्ति – वार्तालाप करते है / करती है।

प्रस्तोष्यन्ति – प्रस्तुत करेंगे / करेंगी

मोदकानि – लड्डू

ऊर्जस्विताया: –  ऊर्जा की

अरा: – तीलियां

उत्तोलनम् – ऊपर उठाना / फहराना

अभ्यास:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja

1. शुद्धकथनस्य समक्षं ‘ आम् ‘ अशुद्धकथनस्य समक्षं ‘ न ‘ इति लिखत

(क) अस्माकं राष्ट्रस्य ध्वजे त्रय: वर्णा: सन्ति।आम्
(ख) ध्वजे हरितवर्ण: शान्ते: प्रतीक: अस्ति।आम्
(ग) ध्वजे केशरवर्ण: शक्त्या: सूचकः अस्ति।आम्
(घ) चक्रे त्रिंशत् अरा: सन्ति।
(ङ) चक्रं प्रगते: द्योतकं।आम्

2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत

पदानिविभक्तिःवचनम्
यथा – त्रयाणाम्षष्ठीबहुवचनम्
समृद्धे:पञ्चमी / षष्ठीएकवचनम्
वर्णानाम्षष्ठीबहुवचनम्
उत्साहस्यषष्ठीएकवचनम्
नागरिकै:तृतीयाबहुवचनम्
सात्त्विकताया:पञ्चमी / षष्ठीएकवचनम्
प्राणानाम्षष्ठीबहुवचनम्
सभायाम्सप्तमीएकवचनम्

3. एकपदेन उत्तरत

(क) अस्माकं ध्वजे कति वर्णा: सन्ति ?

उत्तर.  त्रय:।

(ख) त्रिवर्णे ध्वजे शक्त्या: सूचक: कः वर्ण: ?

उत्तर.  केशरवर्ण:।

(ग) अशोकचक्रं कस्य द्योतकं अस्ति ?

उत्तर.  प्रगते: न्यायस्य च।

(घ) त्रिवर्ण: ध्वज: कस्य प्रतीक: ?

उत्तर.  स्वाधीनताया: राष्ट्रगौरवस्य च।

4. एकवाक्येन उत्तरत

(क) अस्माकं ध्वजस्य श्वेतवर्ण: कस्य सूचकः अस्ति ?

उत्तर. अस्माकं ध्वजस्य श्वेतवर्ण: सात्त्विकताया: शुचिताया: च द्योतक:।

(ख) अशोकस्तम्भ: कुत्र अस्ति ?

उत्तर. अशोकस्तम्भ: सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति ?

उत्तर. त्रिवर्णध्वजस्य उत्तोलनं  स्वतन्त्रतादिवसे गणतंत्रदिवसे च  भवति।

(घ) अशोकचक्रे कति अरा: सन्ति ?

उत्तर. अशोकचक्रे चतुर्विंशतिः अरा: सन्ति।

5. अधोलिखितवाक्येषु रेखाक्ङितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क)  अस्माकं त्रिवर्णध्वज  विश्वविजयी भवेत्।

प्रश्नः – अस्माकं क:  विश्वविजयी भवेत्।

(ख)  स्वधर्मात् प्रमादं वयं न कुर्याम।

 प्रश्न: – स्वधर्मात् किं वयं न कुर्याम।

(ग)  एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धे: सत्फलम्।

प्रश्नः – एतत् सर्वम् अस्माकं नेतृणां कस्या: सत्फलम्।

(घ) शत्रूणां समक्षं विजय: सुनिश्चित: भवेत्।

प्रश्नः – केषां समक्षं विजय: सुनिश्चित: भवेत्।

6. उदाहरणानुसारं समुचितै: पदै: रिक्तस्थानानि पूरयत

शब्दा:विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा – पट्टिकाषष्ठीपट्टिकाया:पट्टिकयो:पट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्अग्निशिखयो:अग्निशिखानाम्
सभाचतुर्थीसभायैसभाभ्याम्सभाभ्य:
अहिंसाद्वितीयाअहिंसाम्अहिंसेअहिंसा:
सफलतापञ्चमीसफलताया:सफलताभ्याम्सफलताभ्य:
सूचिकातृतीयासूचिकयासूचिकाभ्याम्सूचिकाभि:

7. समुचितमेलनं कृत्वा लिखत

केशरवर्ण:शौर्यस्य त्यागस्य च सूचक:।
हरितवर्ण:सुषमाया: ऊर्वरताया: च सूचक:।
अशोकचक्रम्प्रगते: न्यायस्य च सूचक:।
त्रिवर्ण: ध्वज:स्वाधीनताया: राष्ट्रगौरवस्य च प्रतीक:।
त्रिवर्णध्वजस्य स्वीकरणं22 जुलाई 1947 तमे वर्षे जा

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 8 Trivarna Dhwaja

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!