Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 7 संस्कृत रुचिरा भाग – 2 सप्तम: पाठ: संङ्कल्पः सिद्धिदायकः | हिन्दी अनुवाद | अभ्यास:
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
class 7 sanskrit chapter 7,ncert sanskrit class 7 chapter 7,sanskrit class 7 chapter 7,class 7 sanskrit chapter 7 ruchira,sankalp siddhidayak,ncert class 7 sanskrit chapter 7,class 7 sanskrit chapter 7 solutions,class 7 sanskrit chapter 7 hindi translation,sanskrit class 7 chapter 7 question answers,sanskrit class 7 lesson 7,ruchira class 7 chapter 7,class 7th sanskrit chapter 7,cbse class 7 sanskrit chapter 7,class 7 sanskrit chapter 7 hindi anuvad,study with susanskrita
कक्षा 7 संस्कृत अध्याय 7, एनसीईआरटी कक्षा 7 अध्याय 7, संस्कृत कक्षा 7 अध्याय 7, कक्षा 7 संस्कृत अध्याय 7 रूचिरा, संकल्प सिद्धिदायक, एनसीईआरटी कक्षा 7 संस्कृत अध्याय 7, कक्षा 7 संस्कृत अध्याय 7 समाधान, कक्षा 7 संस्कृत अध्याय 7 हिंदी अनुवाद , संस्कृत कक्षा 7 अध्याय 7 प्रश्न उत्तर, संस्कृत कक्षा 7 पाठ 7, रुचिरा कक्षा 7 अध्याय 7, कक्षा 7वीं संस्कृत अध्याय 7, सीबीएसई कक्षा 7 संस्कृत अध्याय 7, कक्षा 7 संस्कृत अध्याय 7 हिंदी अनुवाद
सप्तमः पाठः
सङ्कल्पः सिद्धिदायकः
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 7 CHAPTER 7 IN HINDI
( हिन्दी अनुवाद )
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
( पार्वती शिवं पतिरूपेण अवाञ्छत्। एतदर्थं सा तपस्यां कर्तुम् ऐच्छत्। सा स्वकीयं
मनोरथं मात्रे न्यवेदयत्। तत् श्रुत्वा माता मेना चिन्ताकुला अभवत्। )
हिन्दी अनुवाद – ( पार्वती शिव को पति के रूप में चाहती थी। इसके लिए वह तपस्या करना चाहती थी। उसने अपनी इच्छा माँ को बताई। यह सुनकर माँ मेना चिन्ता से व्याकुल हो गईं। )
मेना – वत्से! मनीषिता देवता: गृहे एव सन्ति। तपः कठिनं भवति। तव शरीरं सुकोमलं वर्तते। गृहे एव वस।
अत्रैव तवाभिलाषः सफलः भविष्यति।
पार्वती – अम्ब! तादृशः अभिलाषः तु तपसा एव पूर्णः भविष्यति। अन्यथा तादृशं पतिं कथं प्राप्स्यामि। अहं तपः एव चरिष्यामि इति मम सङ्कल्पः।
मेना – पुत्रि! त्वमेव मे जीवनाभिलाषः।।
पार्वती – सत्यम्। परं मम मनः लक्ष्यं प्राप्तुम् आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव विजयया साकं गौरीशिखरं गच्छामि। ( ततः पार्वती निष्क्रामति )
हिन्दी अनुवाद – मेना – बेटी! इष्ट देवता तो घर में ही हैं। तप कठिन होता है। तुम्हारा शरीर कोमल है। घर पर ही रहो। यहीं तुम्हारी इच्छा पूरी हो जाएगी।
पार्वती – माता ! वैसी अभिलाषा तो तप द्वारा ही पूरी होगी। अन्यथा मैं वैसा पति कैसे प्राप्त करूंगी। मैं तप ही करूँगी-यह मेरा संकल्प है।
मेना – पुत्री ! तुम ही मेरे जीवन अभिलाषा हो।
पार्वती – ठीक है। पर मेरा मन लक्ष्य पाने के लिए व्याकुल है। सफलता पाकर पुन: तुम्हारी ही शरण में आऊँगी। आज ही विजया के साथ गौरी शिखर पर जा रही हूँ। ( उसके बाद पार्वती बाहर चली जाती है )
( पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म। कदाचिद् रात्रौ स्थण्डिले,
कदाचिच्च शिलायां स्वपिति स्म। एकदा विजया अवदत्। )
विजया – सखि! तपःप्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः।
पञ्चाग्नि-व्रतमपि त्वम् अतपः। पुनरपि तव अभिलाष: न पूर्णः अभवत्।
पार्वती – अयि विजये! किं न जानासि ? मनस्वी कदापि धैर्यं न परित्यजति। अपि च मनोरथानाम् अगतिः नास्ति।
विजया – त्वं वेदम् अधीतवती। यज्ञं सम्पादितवती। तपःकारणात् जगति तव प्रसिद्धिः।
‘अपर्णा’ इति नाम्ना अपि त्वं प्रथिता पुनरपि तपसः फलं नैव दृश्यते।
हिन्दी अनुवाद – ( पार्वती मन, वचन व कर्म से तप ही करती थीं । कभी रात को भूमि पर और कभी पत्थर पर सोती थी। एक बार विजया ने कहा )
विजया – सखी ! तप के प्रभाव से हिंसक पशु भी तुम्हारे मित्र बन गए हैं। पञ्चाग्नि व्रत भी तुमने किया। फिर भी तुम्हारी इच्छा पूर्ण नहीं हुई।
पार्वती – अरे विजया ! क्या तुम नहीं जानती हो? मनस्वी कभी धैर्य नहीं छोड़ता है। एक बात और मन की इच्छाओं की कोई सीमा नहीं होती।
विजया – तुमने वेद का अध्ययन किया। यज्ञ किया। तप के कारण तुम्हारी संसार में प्रसिद्धि है। ‘अपर्णा’ इस नाम से भी तुम विख्यात हो। फिर भी तप का फल नहीं दिखाई दे रहा।
पार्वती – अयि आतुरहृदये! कथं त्वं चिन्तिता ………. ।
( नेपथ्ये-अयि भो! अहम् आश्रमवटुः। जलं वाञ्छामि। )
( ससम्भ्रमम् ) विजये! पश्य कोऽपि वटुः आगतोऽस्ति।
( विजया झटिति अगच्छत्, सहसैव वटुरूपधारी शिवः तत्र प्राविशत् )
विजया – वटो! स्वागतं ते! उपविशतु भवान्। इयं मे सखी पार्वती। शिवं प्राप्तुम् अत्र तपः करोति।
हिन्दी अनुवाद – पार्वती – अरे, व्याकुल हृदय वाली, तुम चिन्तित क्यों हो ? ( परदे के पीछे- अरे कोई है ! मैं आश्रम में रहने वाला ब्रह्मचारी हूँ। मुझे पानी चाहिए )। ( हड़बड़ाहट से )। विजया ! देखो कोई ब्रह्मचारी आया है। ( विजया झट से गई और अचानक ही ब्रह्मचारीरूपधारी शिव ने प्रवेश किया )
विजया – हे ब्रह्मचारी ! आपका स्वागत है। कृपया बैठिए। यह मेरी सखी पार्वती है जो शिव को पति रूप में पाने के लिए तप कर रही है।
वटुः – हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते ? त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।
( पार्वती तूष्णीं तिष्ठति )
वटुः – हे तपस्विनि! किमर्थं तपः तपसि ? शिवाय ?
( पार्वती पुनः तूष्णीं तिष्ठति )
विजया – ( आकुलीभूय ) आम्, तस्मै एव तपः तपति।
( वटुरूपधारी शिवः सहसैव उच्चैः उपहसति )
वटुः – अयि पार्वति! सत्यमेव त्वं शिवं पतिम् इच्छसि ? ( उपहसन् ) नाम्ना शिवः
अन्यथा अशिवः। श्मशाने वसति। यस्य त्रीणि नेत्राणि, वसनं व्याघ्रचर्म, अङ्गरागः चिताभस्म, परिजनाश्च भूतगणाः। किं तमेव शिवं पतिम् इच्छसि।
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
हिन्दी अनुवाद – वटुः – हे तपस्विनी ! क्या तपादि करने के लिए पूजा-सामग्री है, स्नान के लिए जल उपलब्ध है ? भोजन के लिए फल हैं। तुम तो जानती ही हो शरीर ही धर्म का आचरण के लिए मुख्य साधन है। ( पार्वती चुपचाप बैठी है )
वटुः – हे तपस्विनी किसलिए तप कर रही हो ? शिव के लिए ?
( पार्वती फिर भी चुप बैठी है )
विजया – ( व्याकुल होकर ) हाँ, उसी के लिए तप कर रही है।
( वटुरूपधारी शिव अचानक ही ज़ोर से हंसता है )
वटुः – अरी पार्वती! सच में तुम शिव को पति ( रूप में ) चाहती हो ? ( मज़ाक करते हुए ) वह नाम से शिव अर्थात् शुभ है अन्यथा अशिव अर्थात् अशुभ है। श्मशान में रहता है। जिसके तीन नेत्र हैं, वस्त्र व्याघ्र की खाल है, शरीर पर चिता की भस्म और मित्रगण भूतगण हैं। क्या तुम उसी शिव को पति के रूप में पाना चाहती हो ?
पार्वती – ( क्रुद्धा सती ) अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति। यथा त्वमसि तथैव वदसि।
( विजयां प्रति ) सखि! चल। यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।
( पार्वती द्रुतगत्या निष्क्रामति। तदैव पृष्ठतः वटो: रूपं परित्यज्य शिवः तस्याः
हस्तं गृह्णाति। पार्वती लज्जया कम्पते )
शिव – पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन अद्यप्रभृति अहं तव तपोभिः क्रीतदासोऽस्मि।
( विनतानना पार्वती विहसति )
हिन्दी अनुवाद – पार्वती – ( क्रुद्ध होकर ) अरे वाचाल ! चल हट। संसार में कोई भी शिव के यथार्थ ( असली ) रूप को नहीं जानता। जैसे तुम हो वैसे ही बोल रहे हो। ( विजया की ओर ) सखी ! चलो। जो निन्दा करता है वह पाप का भागी होता है, जो सुनता है वह भी पापी होता है। ( पार्वती तेज़ी से ( बाहर ) निकल जाती है। तभी पीछे से ब्रह्मचारी का रूप त्याग कर शिव उसका हाथ पकड़ लेते हैं। पार्वती लज्जा से काँपती है। )
शिव – पार्वती ! मैं तुम्हारे ( दृढ़ ) संकल्प से खुश हूँ। आज से मैं तुम्हारा तप से खरीदा हुआ दास हूँ। ( झुके मुख वाली पार्वती मुस्कुराती है )
शब्दार्थाः
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
पतिरूपेण – पति के रूप में
एतदर्थम् ( एतत् + अर्थम् ) – इसके लिए
अवाञ्छत् – चाहती थी
मात्रे – मतय से
चिन्ताकुला – चिंता से परेशान
तादृशः – वैसा
अभिलाषः – इच्छा
तपसा – तपस्या से
प्राप्स्यामि – प्राप्त करूँगी
जीवनाभिलाषः ( जीवन + अभिलाषः ) – जीवन की चाह
आकुलितम् – परेशान
साकम् – साथ
निष्क्रामति – निकल जाती है
मनसा – मन से
वचसा – वचन से
कर्मणा – कर्म से
तपति स्म – तपस्या करती थी
स्थण्डिले – नंगी भूमि पर
शिलायाम् – चट्टान पर
स्वपिति स्म – सोती थी
तपः प्रभावात् – तपस्या के प्रभाव से
अतपः – तपस्या की
अगतिः – गतिहीनता
अधीतवती – पढ़ ली
सम्पादितवती – सम्पन्न किया
प्रथिता – प्रसिद्ध हो गयी
आतुरहृदये – हे व्याकुल हृदय वाली
नेपथ्ये – पर्दे के पीछे से
आश्रमवटुः – आश्रम का ब्रह्मचारी
झटिति – जल्दी से
क्रियार्थम् – टप के लिए
पूजोपकरणम् ( पूजा + उपकरणम् ) – पूजा की सामग्री
सुलभम् – आसानी से प्राप्त
धर्मसाधनम् – धर्म का साधन
तूष्णीम् – चुप
आकुलीभूय – परेशान होकर
उपहसति – उपहास करता है
अन्यथा – अन्य प्रकार से
श्मशाने – शमशान में
अङ्गरागः – अंगलेप
परिजनाः – मित्रगण
भूतगणाः – भूतो की टोली
अपसर – दूर हट
यथार्थम् – वास्तविक
पापभाग् – पापी
पृष्ठतः – पीछे से
परित्यज्य – छोड़कर
कम्पते – काँपती है
प्रीतः – प्रसन्न
सङ्कल्पेन – संकल्प से
अद्यप्रभृति – आज से
क्रीतदासः – खरीदा हुआ नौकर
विनतानना – नीचे की ओर मुंह की हुई
विहसति – मुस्कुराती है
अभ्यास:
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
1. उच्चारणं कुरुत
अभवत् | अकथयत् | अगच्छत |
न्यवेदयत् | अपूजयत् | स्वपिति |
तपति | प्राविशत् | अवदत् |
वदति स्म | वसति स्म | रक्षति स्म |
वदति | चरति स्म | करोति स्म |
गच्छति स्म | अकरोत् | पठति स्म |
उत्तर. छात्राः स्वयमेव उच्चारणं कुर्वन्तु।
2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत
(क) एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा – वसति स्म | वसतः स्म | वसन्ति स्म |
पूजयति स्म | पूजयतः स्म | पूजयन्ति स्म |
रक्षति स्म | रक्षतः स्म | रक्षन्ति स्म |
चरति स्म | चरतः स्म | चरन्ति स्म |
करोति स्म | कुरुतः स्म | कुर्वन्ति स्म |
(ख) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा – प्रथमपुरुषः | अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः | अपूजयत् | अपूजयताम् | अपूजयन् |
प्रथमपुरुषः | अरक्षत् | अरक्षताम् | अरक्षन् |
(ग) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा – मध्यमपुरुषः | अवसः | अवसतम् | अवसत |
मध्यमपुरुषः | अपूजयः | अपूजयतम् | अपूजयत |
मध्यमपुरुषः | अचरः | अचरतम् | अचरत |
(घ) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा – उत्तमपुरुषः | अपठम् | अपठाव | अपठाम |
उत्तमपुरुषः | अलिखम् | अलिखाव | अलिखाम |
उत्तमपुरुषः | अरचम् | अरचयाव | अरचाम |
3. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) तपः प्रभावात् के सखायः जाताः?
उत्तर. हिंस्रपशवाः।
(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
उत्तर. वनम्।
(ग) कः श्मशाने वसति ?
उत्तर. शिवः।
(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता ?
उत्तर. पार्वती।
(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तर. शिवः।
4. कः/का कं/कां प्रति कथयति
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
कः/का | कम्/ काम् | |
यथा – वत्से ! तप: कठिनं भवति ? | माता | पार्वतीम् |
(क) अहं तप: एव चरिष्यामि। | पार्वती | माता |
(ख) मनस्वी कदापि धैर्यं न परित्यजति। | पार्वती | विजयां |
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। | विजया | पार्वतीं |
(घ) पार्वति ! प्रीतोऽस्मि तव संकल्पेन। | शिवः | पार्वतीं |
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। | वटुरूपधारीशिवः | पार्वतीं |
(च) अहं तव क्रीतदासोऽस्मि। | शिवः | पार्वती |
5. प्रश्नानाम् उत्तराणि लिखत
(क) पार्वती क्रुद्धा सती किम् अवदत् ?
उत्तर. पार्वती क्रुद्धा सती अवदत् – अरे वाचाल ! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति। यथा त्वमसि तथैव वदसि।
(ख) कः पापभाग् भवति ?
उत्तर. यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।
(ग) पार्वती किं कर्तुम् ऐच्छत् ?
उत्तर. पार्वती तपस्यां कर्तुम् ऐच्छत्।
(घ) पार्वती कया साकं गौरीशिखरं गच्छति ?
उत्तर. पार्वती विजयया साकं गौरीशिखरं गच्छति।
6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत
( प्रस्तरे, जन्तवः, माता, नयनानि, मौनम् )
शिलायां – प्रस्तरे
पशवः – जन्तवः
अम्बा – माता
नेत्राणि – नयनानि
तूष्णीम् – मौनम्
7. उदाहरणानुसारं पदरचनां कुरुत
यथा – वसति स्म = अवसत्।
(क) पश्यति स्म = अपश्यत्
(ख) तपति स्म = अतपत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्
यथा – अलिखत् = लिखति स्म
(क) अकथयत् = कथयति स्म
(ख) अनयत् = नयति स्म
(ग) अपठत् = पठति स्म
(घ) अधावत् = धावति स्म
(ङ) अहसत् = हसति स्म
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured
INSTAGRAM LINK: STUDY WITH SUSANSKRITA
https://www.instagram.com/studywithsusanskrita/