Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak | Hindi Translation | Question Answer | कक्षा – 7 संस्कृत रुचिरा भाग – 2 सप्तम: पाठ: संङ्कल्पः सिद्धिदायकः | हिन्दी अनुवाद | अभ्यास:

Explained Class 7 chapter step by step Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak question answer and Hindi Translation Sanskrit Ruchira is updated as per the latest NCERT book.

कक्षा 7 के पाठ को सरल भाषा में समझाया गया है। संस्कृत रुचिरा भाग 2 पाठ 7 संङ्कल्प सिद्धिदायक के प्रश्न उत्तर और हिन्दी अनुवाद एनसीईआरटी पुस्तक के अनुसार अपडेट किया गया है।

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak For those students who want to get good marks in the examinations of Class 7 Sanskrit, here is the solution for Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak (संङ्कल्प सिद्धिदायक). The NCERT Solution for Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak is given in simple language so that the students do not face any problems in reading. By using these solutions, you can get good marks in your examination. Therefore, read the question answers of Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak carefully; it will be beneficial for you.

सप्तमः पाठः

सङ्कल्पः सिद्धिदायकः

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 7 CHAPTER 7 IN HINDI

( हिन्दी अनुवाद )

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak

( पार्वती शिवं पतिरूपेण अवाञ्छत्। एतदर्थं सा तपस्यां कर्तुम् ऐच्छत्। सा स्वकीयं

मनोरथं मात्रे न्यवेदयत्। तत्  श्रुत्वा माता मेना चिन्ताकुला अभवत्। )

हिन्दी अनुवाद – ( पार्वती शिव को पति के रूप में चाहती थी। इसके लिए वह तपस्या करना चाहती थी। उसने अपनी इच्छा माँ को बताई। यह सुनकर माँ मेना चिन्ता से व्याकुल हो गईं। )

Class 7 Sanskrit Chapter 7

मेना – वत्से! मनीषिता देवता: गृहे एव सन्ति। तपः कठिनं भवति। तव शरीरं सुकोमलं वर्तते। गृहे एव वस।

अत्रैव तवाभिलाषः सफलः भविष्यति।

पार्वती – अम्ब! तादृशः अभिलाषः तु तपसा एव पूर्णः भविष्यति। अन्यथा तादृशं  पतिं कथं प्राप्स्यामि। अहं तपः एव चरिष्यामि इति मम सङ्कल्पः।

मेना – पुत्रि! त्वमेव मे जीवनाभिलाषः।।

पार्वती – सत्यम्। परं मम मनः लक्ष्यं प्राप्तुम् आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव विजयया साकं गौरीशिखरं गच्छामि। ( ततः पार्वती निष्क्रामति )

हिन्दी अनुवाद – मेना – बेटी! इष्ट देवता तो घर में ही  हैं। तप कठिन होता है। तुम्हारा शरीर कोमल है। घर पर ही रहो। यहीं तुम्हारी इच्छा पूरी हो जाएगी।

पार्वती – माता ! वैसी अभिलाषा तो तप द्वारा ही पूरी होगी। अन्यथा मैं वैसा पति कैसे प्राप्त करूंगी। मैं तप ही करूँगी-यह मेरा संकल्प है।

मेना – पुत्री ! तुम ही मेरे जीवन अभिलाषा हो। 

पार्वती – ठीक है। पर मेरा मन लक्ष्य पाने के लिए व्याकुल है। सफलता पाकर पुन: तुम्हारी ही शरण में आऊँगी। आज ही विजया के साथ गौरी शिखर पर जा रही हूँ। ( उसके बाद पार्वती बाहर चली जाती है )

Sanskrit Class 7 Chapter 7

( पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म। कदाचिद् रात्रौ स्थण्डिले,

कदाचिच्च शिलायां स्वपिति स्म। एकदा विजया अवदत्। )

विजया – सखि! तपःप्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः।

पञ्चाग्नि-व्रतमपि त्वम् अतपः। पुनरपि तव अभिलाष: न पूर्णः अभवत्।

पार्वती – अयि विजये! किं न जानासि ? मनस्वी कदापि धैर्यं न परित्यजति। अपि च मनोरथानाम् अगतिः नास्ति।

विजया – त्वं वेदम् अधीतवती। यज्ञं सम्पादितवती। तपःकारणात् जगति तव प्रसिद्धिः।

‘अपर्णा’ इति नाम्ना अपि त्वं प्रथिता पुनरपि तपसः फलं नैव दृश्यते।

हिन्दी अनुवाद – ( पार्वती  मन, वचन व कर्म से तप ही करती थीं । कभी रात को भूमि पर और कभी पत्थर पर सोती थी। एक बार विजया ने कहा )

विजया – सखी ! तप के प्रभाव से हिंसक पशु भी तुम्हारे मित्र बन गए हैं। पञ्चाग्नि व्रत भी तुमने किया। फिर भी तुम्हारी इच्छा पूर्ण नहीं हुई।

पार्वती – अरे  विजया ! क्या तुम नहीं जानती हो? मनस्वी  कभी धैर्य नहीं छोड़ता है। एक बात और  मन की इच्छाओं की कोई सीमा नहीं होती।

विजया – तुमने वेद का अध्ययन किया। यज्ञ किया। तप के कारण तुम्हारी संसार में प्रसिद्धि है। ‘अपर्णा’ इस नाम से भी तुम विख्यात हो। फिर भी तप का फल नहीं दिखाई दे रहा।

NCERT Class 7 Chapter 7 Sankalp Siddhidayak Solution

पार्वती – अयि आतुरहृदये! कथं त्वं चिन्तिता ………. ।

( नेपथ्ये-अयि भो! अहम् आश्रमवटुः। जलं वाञ्छामि। )

( ससम्भ्रमम् ) विजये! पश्य कोऽपि वटुः आगतोऽस्ति।

( विजया झटिति अगच्छत्, सहसैव वटुरूपधारी शिवः तत्र प्राविशत् )

विजया – वटो! स्वागतं ते! उपविशतु भवान्। इयं मे सखी पार्वती। शिवं प्राप्तुम् अत्र तपः करोति।

हिन्दी अनुवाद – पार्वती – अरे, व्याकुल हृदय वाली, तुम चिन्तित क्यों हो ? ( परदे के पीछे- अरे कोई है ! मैं आश्रम में रहने वाला ब्रह्मचारी हूँ। मुझे पानी चाहिए )। ( हड़बड़ाहट से )। विजया ! देखो कोई ब्रह्मचारी आया है। ( विजया झट से गई और अचानक ही ब्रह्मचारीरूपधारी शिव ने प्रवेश किया ) 

विजया – हे ब्रह्मचारी ! आपका स्वागत है। कृपया बैठिए। यह मेरी सखी पार्वती है जो शिव को पति रूप में पाने के लिए तप कर रही है।

Chapter 7 Sanskrit Class 7

वटुः – हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते ? त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।

( पार्वती तूष्णीं तिष्ठति )

वटुः – हे तपस्विनि! किमर्थं तपः तपसि ? शिवाय ?

( पार्वती पुनः तूष्णीं तिष्ठति )

विजया – ( आकुलीभूय ) आम्, तस्मै एव तपः तपति।

( वटुरूपधारी शिवः सहसैव उच्चैः उपहसति )

वटुः – अयि पार्वति! सत्यमेव त्वं शिवं पतिम् इच्छसि ? ( उपहसन् ) नाम्ना शिवः

अन्यथा अशिवः। श्मशाने वसति। यस्य त्रीणि नेत्राणि, वसनं व्याघ्रचर्म, अङ्गरागः चिताभस्म, परिजनाश्च भूतगणाः। किं तमेव शिवं पतिम् इच्छसि।

हिन्दी अनुवाद – वटुः – हे तपस्विनी ! क्या तपादि करने के लिए पूजा-सामग्री है, स्नान के लिए जल उपलब्ध है ? भोजन के लिए फल हैं। तुम तो जानती ही हो शरीर ही धर्म का आचरण के लिए मुख्य साधन है। ( पार्वती चुपचाप बैठी है )

वटुः – हे तपस्विनी किसलिए तप कर रही हो ? शिव के लिए ?

( पार्वती फिर भी चुप बैठी है )

विजया – ( व्याकुल होकर ) हाँ, उसी के लिए तप कर रही है।

( वटुरूपधारी शिव अचानक ही ज़ोर से हंसता है )

वटुः – अरी पार्वती! सच में तुम शिव को पति ( रूप में ) चाहती हो ? ( मज़ाक करते हुए ) वह नाम से शिव अर्थात् शुभ है अन्यथा अशिव अर्थात् अशुभ है। श्मशान में रहता है। जिसके तीन नेत्र हैं, वस्त्र व्याघ्र की खाल है, शरीर पर चिता की भस्म और मित्रगण भूतगण हैं। क्या तुम उसी शिव को पति के रूप में पाना चाहती हो ?

Class 7 Sanskrit Chapter 7 Question Answer

पार्वती – ( क्रुद्धा सती ) अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति। यथा त्वमसि तथैव वदसि।

( विजयां प्रति ) सखि! चल। यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।

( पार्वती द्रुतगत्या निष्क्रामति। तदैव पृष्ठतः वटो: रूपं परित्यज्य शिवः तस्याः

हस्तं गृह्णाति। पार्वती लज्जया कम्पते )

शिव – पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन अद्यप्रभृति अहं तव तपोभिः क्रीतदासोऽस्मि।

( विनतानना पार्वती विहसति )

हिन्दी अनुवाद – पार्वती – ( क्रुद्ध होकर ) अरे वाचाल ! चल हट। संसार में कोई भी शिव के यथार्थ ( असली ) रूप को नहीं जानता। जैसे तुम हो वैसे ही बोल रहे हो। ( विजया की ओर ) सखी ! चलो। जो निन्दा करता है वह पाप का भागी होता है, जो सुनता है वह भी पापी होता है। ( पार्वती तेज़ी से ( बाहर ) निकल जाती है। तभी पीछे से ब्रह्मचारी का रूप त्याग कर शिव उसका हाथ पकड़ लेते हैं। पार्वती लज्जा से काँपती है। )

शिव – पार्वती ! मैं तुम्हारे ( दृढ़ ) संकल्प से खुश हूँ। आज से मैं तुम्हारा तप से खरीदा हुआ दास हूँ। ( झुके मुख वाली पार्वती मुस्कुराती है )

Sanskrit Chapter 7 Class 7

शब्दार्थाः

पतिरूपेण – पति के रूप में

एतदर्थम् ( एतत् + अर्थम् ) – इसके लिए

अवाञ्छत् – चाहती थी

मात्रे – मतय से

चिन्ताकुला – चिंता से परेशान

तादृशः – वैसा 

अभिलाषः – इच्छा

तपसा – तपस्या से

प्राप्स्यामि – प्राप्त करूँगी

जीवनाभिलाषः ( जीवन + अभिलाषः ) – जीवन की चाह

Class 7 Sanskrit Chapter 7 Solution

आकुलितम् – परेशान

साकम् – साथ

निष्क्रामति – निकल जाती है

मनसा – मन से

वचसा – वचन से

कर्मणा – कर्म से

तपति स्म – तपस्या करती थी

स्थण्डिले – नंगी भूमि पर

शिलायाम् – चट्टान पर 

स्वपिति स्म – सोती थी

NCERT Class 7 Sanskrit Chapter 7

तपः प्रभावात् – तपस्या के प्रभाव से

अतपः – तपस्या की

अगतिः – गतिहीनता

अधीतवती – पढ़ ली

सम्पादितवती – सम्पन्न किया 

प्रथिता – प्रसिद्ध हो गयी

आतुरहृदये – हे व्याकुल हृदय वाली

नेपथ्ये – पर्दे के पीछे से

आश्रमवटुः – आश्रम का ब्रह्मचारी

झटिति – जल्दी से

Class 7th Sanskrit Chapter 7

क्रियार्थम् – टप के लिए

पूजोपकरणम् ( पूजा + उपकरणम् ) – पूजा की सामग्री

सुलभम् – आसानी से प्राप्त

धर्मसाधनम् – धर्म का साधन

तूष्णीम् – चुप

आकुलीभूय – परेशान होकर

उपहसति – उपहास करता है

अन्यथा – अन्य प्रकार से

श्मशाने – शमशान में

अङ्गरागः – अंगलेप

NCERT Solutions For Class 7 Sanskrit Chapter 7

परिजनाः – मित्रगण

भूतगणाः – भूतो की टोली

अपसर – दूर हट

यथार्थम् – वास्तविक

पापभाग् – पापी

पृष्ठतः – पीछे से

परित्यज्य – छोड़कर

कम्पते – काँपती है

प्रीतः – प्रसन्न

सङ्कल्पेन – संकल्प से

Class 7 Chapter 7 Sanskrit

अद्यप्रभृति – आज से

क्रीतदासः – खरीदा हुआ नौकर

विनतानना – नीचे की ओर मुंह की हुई

विहसति – मुस्कुराती है

अभ्यास:

1. उच्चारणं कुरुत

Sanskrit Class 7 Chapter 7 Solution

अभवत्अकथयत्अगच्छत
न्यवेदयत्अपूजयत्स्वपिति
तपतिप्राविशत्अवदत्
वदति स्मवसति स्मरक्षति स्म
वदतिचरति स्मकरोति स्म
गच्छति स्मअकरोत्पठति स्म

उत्तर. छात्राः स्वयमेव उच्चारणं कुर्वन्तु।

2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत

Class 7 Sanskrit Chapter 7 Hindi Translation

(क) एकवचनम्द्विवचनम्बहुवचनम्
यथा – वसति स्मवसतः स्मवसन्ति स्म
पूजयति स्मपूजयतः स्मपूजयन्ति स्म
रक्षति स्मरक्षतः स्मरक्षन्ति स्म
चरति स्मचरतः स्मचरन्ति स्म
करोति स्मकुरुतः स्मकुर्वन्ति स्म
Sanskrit Class 7 Chapter 7 Pdf
(ख) पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा – प्रथमपुरुषःअकथयत्अकथयताम्अकथयन्
प्रथमपुरुषःअपूजयत्अपूजयताम्अपूजयन्
प्रथमपुरुषःअरक्षत्अरक्षताम्अरक्षन्
Class 7 Sanskrit Chapter 7 Exercise
(ग) पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा – मध्यमपुरुषःअवसःअवसतम्अवसत
मध्यमपुरुषःअपूजयःअपूजयतम्अपूजयत
मध्यमपुरुषःअचरःअचरतम्अचरत
Class 7 Sanskrit Chapter 7 Solutions
(घ) पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा – उत्तमपुरुषःअपठम्अपठावअपठाम
उत्तमपुरुषःअलिखम्अलिखावअलिखाम
उत्तमपुरुषःअरचम्अरचयावअरचाम

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत

Sanskrit Class 7 Chapter 7 Pdf With Answers

(क) तपः प्रभावात् के सखायः जाताः?

उत्तर. हिंस्रपशवाः।

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?

उत्तर. वनम्।

(ग) कः श्मशाने वसति ?

उत्तर. शिवः।

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता ?

उत्तर. पार्वती।

(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?

उत्तर. शिवः।

4. कः/का कं/कां प्रति कथयति

NCERT Class 7 Sanskrit Chapter 7 Solution

 कः/काकम्/ काम्
यथा – वत्से ! तप: कठिनं भवति ?मातापार्वतीम्
(क) अहं तप: एव चरिष्यामि।पार्वतीमाता
(ख) मनस्वी कदापि धैर्यं न परित्यजति।पार्वतीविजयां
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।विजयापार्वतीं
(घ) पार्वति ! प्रीतोऽस्मि तव संकल्पेन।शिवःपार्वतीं
(ङ) शरीरमाद्यं खलु धर्मसाधनम्।वटुरूपधारीशिवःपार्वतीं
(च) अहं तव क्रीतदासोऽस्मि।शिवःपार्वती

5. प्रश्नानाम् उत्तराणि लिखत

Class 7 Sanskrit Chapter 7 Question Answer

(क) पार्वती क्रुद्धा सती किम् अवदत् ?

उत्तर. पार्वती क्रुद्धा सती अवदत्  – अरे वाचाल ! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति। यथा त्वमसि तथैव वदसि।

(ख) कः पापभाग् भवति ? 

उत्तर. यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।

(ग)  पार्वती किं कर्तुम् ऐच्छत् ?

उत्तर. पार्वती तपस्यां कर्तुम् ऐच्छत्।

(घ) पार्वती कया साकं गौरीशिखरं गच्छति ?

उत्तर. पार्वती विजयया साकं गौरीशिखरं गच्छति।

6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत

NCERT Sanskrit Class 7 Chapter 7

( प्रस्तरे, जन्तवः, माता, नयनानि, मौनम् )

शिलायां – प्रस्तरे

पशवः – जन्तवः

अम्बा – माता

नेत्राणि – नयनानि 

तूष्णीम् – मौनम्

7. उदाहरणानुसारं पदरचनां कुरुत

Sanskrit 7th Class Chapter 7

यथा – वसति स्म = अवसत्।

(क) पश्यति स्म = अपश्यत्

(ख) तपति स्म = अतपत्

(ग) चिन्तयति स्म = अचिन्तयत्

(घ) वदति स्म = अवदत्

(ङ) गच्छति स्म = अगच्छत्

यथा – अलिखत् = लिखति स्म

(क) अकथयत् = कथयति स्म

(ख) अनयत् = नयति स्म

(ग) अपठत् = पठति स्म

(घ) अधावत् = धावति स्म

(ङ) अहसत् = हसति स्म

Class 7 Ka Sanskrit Chapter 7

NCERT Sanskrit Solution for Class 7 Ruchira Part 2 | Class 7 Sanskrit Book Solution | कक्षा 7 रुचिरा भाग 2 के लिए एनसीईआरटी संस्कृत समाधान | कक्षा 7 संस्कृत पुस्तक समाधान

NCERT Sanskrit Solution for Class 7 रुचिरा भाग 2 | Class 7 Sanskrit NCERT Book Solution

कक्षा 7 में संस्कृत सुझाव निम्नलिखित हैं:

  • संस्कृत व्याकरण के मूल सिद्धांत, वर्ण-माला, संज्ञा, सर्वनाम, क्रिया और सर्वधातु-पद की अध्ययन करें।
  • संस्कृत भाषा के प्रथम शब्दों, मुहावरों और कहावतों का अध्ययन करें।
  • एक विषय पर लेख लिखने के लिए संस्कृत व्याकरण का प्रयोग करें।
  • संस्कृत साहित्य समझने में शुरुआत करें जैसे कि कथाओं और कविताओं का अध्ययन करें।
  • वस्तुसूची, पत्र लेखन और संस्कृती विशेषों जैसे प्रथमिक ग्रहण-संबंधित शब्दों के उपयोग के बारे में सीखें।
  • संस्कृत में उच्चारण, शब्द लेखन और वाक्य गठन की महत्त्वपूर्ण बातों को जानेंगे।
  • संस्कृत साहित्य के साथ-साथ संस्कृत भाषा के मूल तत्वों से अवगत हों।

Chapter 7 of Sanskrit Ruchira Part 2 for Class 7 is titled Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 7 Sankalp Siddhidayak ( संङ्कल्प सिद्धिदायक ). This chapter introduces students to the basics of Sanskrit language, including the importance of understanding syllables, pronunciations, and the relationship between sounds and letters.

The chapter covers the following topics:

  • Introduction to syllables in Sanskrit
  • The three types of sounds in Sanskrit: Vowels (स्वर), Consonants (व्यंजन), and Semi-vowels (अनुस्वार)
  • Writing the Sanskrit Alphabet (वर्णमाला)
  • Introduction to Anuswara (अनुस्वार) and Visarga (विसर्ग)
  • Explanation of how sounds are produced by different parts of the mouth
  • Rules of pronunciation of Sanskrit words
  • Brief information on the formation of words (पद-निर्माणम्)

Overall, this chapter aims to provide students with a strong foundation in the basics of Sanskrit, which will be essential for their future learning.

NCERT Sanskrit Solution for Class 7 Ruchira Part 2 | Class 7 Sanskrit Book Solution

1. NCERT Solutions for Class 7 Sanskrit Chapter 1 सुभाषितानि
2. Solutions for Class 7 Sanskrit Chapter 2 दुर्बुद्धि : विनश्यति
3. NCERT Solution of Class 7th Sanskrit Chapter 3 स्वावलम्बनम्
4. Class 7 Sanskrit Solutions Chapter 4 हास्यबालकविसम्मेलनम्
5. Sanskrit Solution Class 7 Chapter 5 पण्डिता रामबाई
6. Sanskrit Class 7 NCERT Solution Chapter 6 सदाचार:
7. NCERT Solution Class 7 Sanskrit Chapter 7 सङ्कल्प: सिद्धिदायक:
8. NCERT Solutions for Class 7 Sanskrit Chapter 8 त्रिवर्ण: ध्वज:
9. Class 7th Sanskrit Solution Chapter 9 अहमपि विद्यालयं गमिष्यामि
10. Class 7 Sanskrit Book Solution Chapter 10 विश्वबन्धत्वम्
11. Sanskrit Ruchira Class 7 Chapter 11 समवायो हि दुर्जय:
12. Sanskrit Book Class 7 Chapter 12 विद्याधनम्
13. Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
14. NCERT Sanskrit Class 7 Chapter 14 अनारिकाया: जिज्ञासा
15. CBSE Class 7th Sanskrit Chapter 15 लालनगीतम्

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!
Scroll to Top