Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 14 Anarikaya Jigyasa

CLASS – 7 SANSKRIT RUCHIRA PART – 2 CHAPTER – 14 ANARIKAYA JIGYASA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 7 संस्कृत रुचिरा भाग – 2 चतुर्दश: पाठ: अनारिकाया: जिज्ञासा | हिन्दी अनुवाद | अभ्यास:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 14 Anarikaya Jigyasa

Class 7 Sanskrit Chapter 14,Sanskrit Class 7 Chapter 14,NCERT Class 7 Chapter 14 Anarikaya Jigyasa Solution,Chapter 14 Sanskrit Class 7,Class 7 Sanskrit Chapter 14 Question Answer,Sanskrit Chapter 14 Class 7,Class 7 Sanskrit Chapter 14 Solution,NCERT Class 7 Sanskrit Chapter 14,Class 7th Sanskrit Chapter 14,NCERT Solutions For Class 7 Sanskrit Chapter 14,Class 7 Chapter 14 Sanskrit,Sanskrit Class 7 Chapter 14 Solution

Class 7 Sanskrit Chapter 14 Hindi Translation,Sanskrit Class 7 Chapter 14 Pdf With Answers,NCERT Class 7 Sanskrit Chapter 14 Solution,Class 7 Sanskrit Chapter 14 Question Answer,NCERT Sanskrit Class 7 Chapter 14,Sanskrit 7th Class Chapter 14,Class 7 Ka Sanskrit Chapter 14,Sanskrit Class 7 Chapter 14 Pdf,Class 7 Sanskrit Chapter 14 Exercise,Class 7 Sanskrit Part 2

चतुर्दशः पाठ :

अनारिकाया: जिज्ञासा

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 14 Anarikaya Jigyasa

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 7 CHAPTER 14 IN HINDI

( हिन्दी अनुवाद )

बालिकायाः अनारिकायाः मनसि सर्वदा महती जिज्ञासा भवति। अतः सा बहून् प्रश्नान्  पृच्छति। तस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।

हिन्दी अनुवाद – बालिका अनारिका के मन मे हमेशा बहुत जिज्ञासा होती थी। इसीलिए वह बहुत प्रश्न पूछती थी। उसके प्रश्नों से सभी की बुद्धि चक्कर से घूमने लगती थी।

Class 7 Sanskrit Chapter 14

प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत्। भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति। सा चिन्तयति- किमर्थम् इयं सज्जा? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति।

हिन्दी अनुवाद – सुबह उठकर उसने महसूस किया कि उसका मन प्रसन्न नही है। मनोरंजन के लिए वह घूमने के लिए घर से बाहर गई। घूमते समय उसने देखा कि रास्ते सजे हुए है। वह सोचती है – किसलिए यह सजावट है ? उसे याद आता है कि आज तो मंत्री आएंगे।

Sanskrit Class 7 Chapter 14

सः अत्र किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः। गृहम् आगत्य सा पितरम् अपृच्छत् -“पितः! मन्त्री किमर्थम् आगच्छति ?” पिता अवदत् -“पुत्रि! नद्याः उपरि नवीन: सेतु:  निर्मित:। तस्य उद्घाटनार्थं मंत्री आगच्छति। ” अनारिका पुनः अपृच्छत् – “ पित:! किं मन्त्री सेतो: निर्माणम् अकरोत् ?”

हिन्दी अनुवाद  – वहां यहाँ किसलिए आयेंगे इस विषय मे उसके मन मे जिज्ञासा उत्पन्न हो जाती है। घर आकर वह अपने पिता से पूछती हैं – “ पिताजी ! मंत्री किसलिए आ रहे है ?” पिता ने बोलते है – “ पुत्री ! नदी के ऊपर नया पुल बना हैं। उसी के उद्घाटन के लिए मंत्री आ रहे है।” अनारिका ने फिर पूछा – “पिताजी ! क्या मंत्री जी ने पुल का निर्माण किया हैं ?”

NCERT Class 7 Chapter 14 Anarikaya Jigyasa Solution

पिता अकथयत् -“न हि पुत्रि! सेतोः निर्माणं कर्मकराः अकुर्वन्।” पुनः अनारिकायाः प्रश्न: आसीत् -“यदि कर्मकराः सेतोः निर्माणम् अकुर्वन्, तदा मन्त्री किमर्थम् आगच्छति ?” पिता अवदत् -“यतो हि सः अस्माकं देशस्य मन्त्री।” “पितः! सेतोः निर्माणाय प्रस्तराणि कुतः आयान्ति? किं तानि मन्त्री ददाति ?”

हिन्दी अनुवाद –  पिताजी कहते है – “ नही पुत्री! पुल का निर्माण कर्मचारियों ने किया है।” फिर अनारिका का प्रश्न था – “ यदि कर्मचारियों ने पुल का निर्माण किया है , तो मंत्री किसलिए आ रहे है ?” “पिताजी ! पुल बनाने के लिए पत्थर कहाँ से आते हैं ? क्या उन्हें मंत्रीजी देते है ?”

Chapter 14 Sanskrit Class 7

विरक्तभावेन पिता उदतरत् – “अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।” पितः! तर्हि किम्, एतदर्थं मन्त्री धनं ददाति ? तस्य पाश्र्वे धनानि कुतः आगच्छन्ति ?” एतान् प्रश्नान् श्रुत्वा पिताऽवदत् – “अरे! प्रजाः  धनं प्रयच्छन्ति।” विस्मिता अनारिका पुनः अपृच्छत् – “पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति। प्रजाः धनं ददति। तथापि सेतोः उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति ?”

हिन्दी अनुवाद – उदासीन भाव से पिता ने उत्तर दिया –“ अनारिका ! पत्थरो को लोग पर्वतो से लाते है। “पिताजी ! तो क्या, इसके लिए धन मंत्रीजी देते है ? उनके पास धन कहाँ से आते हैं ?” इन प्रश्नों को सुनकर पिताजी बोले – “ अरे! प्रजा धन देती है।” हैरान अनारिका ने फिर पूछा – “पिताजी ! कर्मचारी पर्वतो से पत्थर लाते हैं। वे ही पुल को बनाते हैं। प्रजा धन देती है। तो भी पुल के उद्घाटन के लिए मंत्री किसलिए आ रहे है ?”

Class 7 Sanskrit Chapter 14 Question Answer

पिता अवदत्-“प्रथममेव अहम् अकथयम् यत् सः देशस्य मन्त्री अस्ति।स जनप्रतिनिधिः अपि अस्ति। जनतायाः धनेन निर्मितस्य सेतोः उद्घाटनाय जनप्रतिनिधिः आमन्त्रित भवति। चल, सुसज्जिता भूत्वा विद्यालयं चल।” अनारिकायाः मनसि इतोऽपि बहवः प्रश्नाः सन्ति।

हिन्दी अनुवाद – पिताजी बोले – “सबसे पहले मैंने कहा कि वह देश के मंत्री है। वह जनता के प्रतिनिधि भी है। जनता के धन से बने हुए पुल के उद्घाटन के लिए जनता के प्रतिनिधि को बुलाया जाता है।चलो , तैयार होकर विद्यालय चलो।” अनारिका के मन मे अब भी बहुत से प्रश्न है।

Sanskrit Chapter 14 Class 7

शब्दार्था:

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 14 Anarikaya Jigyasa

महती – बड़ी

जिज्ञासा – जानने की इच्छा

अन्वभवत् – अनुभव किया

मनोविनोदाय – मन प्रसन्न करने के लिए

चिन्तयति – सोचती है

अस्मरत् – याद किया

सेतु: – पुल

उदतरत् ( उत् + अतरत् ) – उत्तर दिया

प्रस्तराणि – पत्थर

सर्वकाराय – सरकार के लिए

Class 7 Sanskrit Chapter 14 Solution

उद्घाटनार्थं – उद्घाटन के लिए

निर्मान्ति – निर्माण करते है / बनाते है

ददति – देते है

अभ्यासः

Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 14 Anarikaya Jigyasa

1. उच्चारणं कुरुत

NCERT Class 7 Sanskrit Chapter 14

मन्त्रीनिर्माणम्भ्राता
कर्मकरा:जिज्ञासापित्रे
भ्रातृणाम्उद्घाटनार्थंपितृभ्याम्
नेतरिअपृच्छ्त्चिन्तयति
NCERT Sanskrit Class 7 Chapter 14

2. अधोलिखितानाम् प्रश्नानां उत्तराणि लिखत

Class 7th Sanskrit Chapter 14

(क) कस्या: महती जिज्ञासा वर्तते ?

उत्तर. अनारिकाया: महती जिज्ञासा वर्तते।

(ख) मन्त्री किमर्थम् आगच्छति ?

उत्तर. मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।

(ग) सेतो: निर्माणं के अकुर्वन् ?

उत्तर. सेतो: निर्माणं कर्मकराः अकुर्वन्।

(घ) सेतो: निर्माणाय कर्मकरा: प्रस्तराणि कुत: आनयन्ति ?

उत्तर. सेतो: निर्माणाय कर्मकरा: प्रस्तराणि पर्वतेभ्यः आनयन्ति।

(ङ) के सर्वकाराय  धनं  प्रयच्छन्ति ?

उत्तर. प्रजा: सर्वकाराय धनं  प्रयच्छन्ति।

3. रेखान्कितपदानि आधृत्य  प्रश्ननिर्माणं कुरुत

NCERT Solutions For Class 7 Sanskrit Chapter 14

(क) अनारिकाया: प्रश्नै: सर्वेषां  बुद्धि: चक्रवत् भ्रमति ।

प्रश्न. कस्या: प्रश्नै: सर्वेषां  बुद्धि: चक्रवत् भ्रमति ?

(ख) मन्त्री सेतो: उद्घाटनार्थम् आगच्छति।

प्रश्न. मन्त्री सेतो: उद्घाटनार्थम् आगच्छति ?

(ग) कर्मकरा: सेतो:  निर्माणम् कुर्वन्ति ।

प्रश्न. के सेतो:  निर्माणम् कुर्वन्ति ?

(घ) पर्वतेभ्य: प्रस्तराणि आनीय सेतो: निर्माणं भवति ।

प्रश्न. केभ्यः प्रस्तराणि आनीय सेतो: निर्माणं भवति ?

(ङ) जना: सर्वकाराय देशस्य  विकासार्थं धनं ददति ।

प्रश्न. जना: कस्मै देशस्य  विकासार्थं धनं ददति ?

4. उदाहरणानुसारं रूपाणि लिखत

Class 7 Chapter 14 Sanskrit

विभक्ति:एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापिता
भ्राता
पितरौ
भ्रातरौ
पितरः ( पितृ )   
भ्रातरः ( भ्रातृ )
द्वितीयादातारम्
धातारम्
दातारौ
धातारौ
दातृन् ( दातृ ) 
धातृन् ( धातृ )
तृतीयाधात्रा
कर्त्रा
धार्तृभ्याम्
कर्तृभ्याम्

धातृभि: ( धातृ )
कर्तृभिः ( कर्तृ )
चतुर्थीनेत्रे
विधात्रे
नेतृभ्याम्
विधातृभ्याम्
नेतृभ्य: ( नेतृ )   
विधातृभ्यः ( विधातृ )
पञ्चमीकर्तुः
हर्तुः
कर्तृभ्याम्
हर्तृभ्याम्
कर्तृभ्यः ( कर्तृ ) 
हर्तृभ्यः ( हर्तृ )
षष्ठीपितुः
भ्रातुः
पित्रोः
भ्रात्रोः
पितृणाम् ( पितृ ) 
भ्रातृणाम् ( भ्रातृ )
सप्तमीसवितरि
अभिनेतरि
सवित्रो:
अभिनेत्रो:
सवितृषु  ( सवितृ ) 
अभिनेतृषु (अभिनेतृ )
सम्बोधनम्हे जामातः !
हे नप्तः !
हे जामातरौ !
हे नप्तारौ ! 
हे जामातरः! ( जामातृ ) 
हे नप्तरः ! ( नप्तृ )
Class 7 Sanskrit Chapter 14 Question Answer

5. कोष्ठकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत

Sanskrit Class 7 Chapter 14 Solution

(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि। ( पित्रा/पितुः )

(ख) बाला आपणात् भ्रात्रे  फलानि आनयति। ( भ्रातुः/भ्रात्रे )

(ग) कर्मकराः सेतोः निर्माणस्य कर्तार: भवन्ति। ( कर्तारम्/कर्तारः )

(घ) मम पिता  तु एतेषां प्रश्नानाम् उत्तराणि अददात्। ( पिता/पितरः )

(ङ) तव भ्रातरौ  कुत्र जीविकोपार्जनं कुरुतः ? ( भ्रातरः/भ्रातरौ )

6. चित्रं दृष्ट्वा मञ्जूषात: पदानि च प्रयुज्य वाक्यानि रचयत।

Class 7 Sanskrit Chapter 14 Hindi Translation

(धारयन्ति , बालाः , बसयानम् , छत्रम् , ते , आरोहन्ति , वर्षायाम् )

1. एतत्  वर्षायाः चित्रम् अस्ति।

2. बालाः छत्रम् धारयन्ति।

3. ते बसयानम् आरोहन्ति।

4. वर्षायाम् छात्राः विद्यालयं गच्छन्ति।

7. अधोलिखितानि पदानि आधृत्य वाक्यानि  रचयत

Sanskrit Class 7 Chapter 14 Pdf With Answers

प्रश्नाः = रमेशः मनसि बहवः प्रश्नाः सन्ति।

नवीनः = एषः नवीनः सेतुः अस्ति।

प्रातः = प्रात: उत्थाय अहं भ्रमणाय  गच्छामि।

आगच्छति = मम माता आगच्छति।

प्रसन्नः = अहं प्रसन्नः अस्मि।

NCERT Class 7 Sanskrit Chapter 14 Solution

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!