Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 9 Kridaspardha

Class – 6 Sanskrit Ruchira Part – 1 chapter – 9 Kridaspardha | Hindi Translation | questions answers | कक्षा – 6 रुचिरा भाग – 1 नवम: पाठः क्रीडास्पर्धा: | हिन्दी अनुवाद | अभ्यास:

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 9 Kridaspardha

class 6 sanskrit chapter 9,class 6 sanskrit chapter 9 solution,ncert sanskrit class 6 chapter 9 kridaspardha,class 6 sanskrit chapter 9 hindi anuvad,class 6 sanskrit chapter 9 kridaspardha,chapter 9 sanskrit class 6,sanskrit class 6 chapter 9,ncert sanskrit class 6 chapter 9,class 6 sanskrit chapter 9 krida spardha,class 6 sanskrit chapter 9 hindi translation,class – 6 chapter 9 kridaspardha (क्रीडास्पर्धा ),kridaspardha

कक्षा 6 संस्कृत अध्याय 9, कक्षा 6 संस्कृत अध्याय 9 समाधान, एनसीईआरटी संस्कृत कक्षा 6 अध्याय 9 कृदस्पर्धा, कक्षा 6 संस्कृत अध्याय 9 हिंदी अनुवाद, कक्षा 6 संस्कृत अध्याय 9 कृदस्पर्धा, अध्याय 9 संस्कृत कक्षा 6, संस्कृत कक्षा 6 अध्याय 9, एनसीईआरटी संस्कृत कक्षा 6 अध्याय 9, कक्षा 6 संस्कृत अध्याय 9 क्रीड़ा स्पर्धा, कक्षा 6 संस्कृत अध्याय 9 हिंदी अनुवाद, कक्षा – 6 अध्याय 9 कृदस्पर्धा (क्रीडा स्पर्धा), कृदस्पर्धा

नवम: पाठ:

क्रीडास्पर्धा:

( हिन्दी अनुवाद )

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 9 Kridaspardha

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT CLASS 6 CHAPTER 9 IN HINDI

हुमा – यूयं कुत्र गच्छथ ?

इन्दर: – वयं विद्यालयं गच्छाम:।

फेकन्: – तत्र क्रीडास्पर्धा: सन्ति। वयं खेलिष्याम:।

रामचरण: – किं स्पर्धा: केवलं बालकेभ्य: एव सन्ति ?

हिन्दी  अनुवाद –

हुमातुम सब कहां जाते हो ?

इन्दरहम सब विद्यालय जाते है।

फेकनवहां खेल की प्रतियोगिता है। हम सब खेलेंगे।

रामचरण क्या प्रतियोगिता केवल बालकों के लिये ही है।

प्रसन्ना – नहि, बालिका: अपि खेलिष्यन्ति ।

रामचरण: – किं यूयं सर्वे एकस्मिन् दले स्थ:? अथवा पृथक् पृथक दले ?

प्रसन्ना – तत्र बालिका: बालका: च मिलित्वा खेलिष्यति।

फेकन: – आम्, बैडमिंटन- क्रीडायां मम सह भागिनी जूली अस्ति।

हिन्दी अनुवाद –

प्रसन्नानही, बालिकाएं भी खेलेगीं।

रामचरणक्या तुम सभी एक ही दल मे हो ? अथवा अलग अलग दल मे ?

प्रसन्नावहां बालक और बालिका मिलकर खेलेंगें।

फेकनहां, बैडमिंटन खेल मे मेरे साथ बहन जूली है।

प्रसन्ना – एतद् अतिरिक्तं कबड्डी, नियुद्धं, क्रिकेटम्, पादकन्दुकं, हस्त कन्दुकं, चतुरङ्ग:, इत्यादय: स्पर्धा: भविष्यन्ति।

इन्दर: – हुमे! किं त्वम् न क्रीडसि ? तव भगिनी तु मम पक्षे क्रीडति।

हुमा – नहि, मह्यं चलचित्रं रोचते। परं अत्र अहं दर्शकरूपेण स्थास्यामि।

फेकन: – अहो! पूरन: कुत्र अस्ति ? किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति ?

हिन्दी अनुवाद –

प्रसन्नाइसके अतिरिक्त कबड्डी, कुश्ती, क्रिकेट, फुटबॉल, वॉलीबॉल, चेस, आदि प्रतियोगिताएं होगी।

इन्दर:क्या तुम नही खेलते हों ? तुम्हारी बहन तो मेरे पक्ष मे खेलती है।

हुमानही, मुझको सिनेमा पसंद है। परन्तु यहा हम दर्शक के रूप मे बैठेंगे।

फेकन:अरे! पूरन कहां है ? क्या उसने किसी भी प्रतियोगिता मे भाग नही लिया है ?

रामचरण: – सः द्रष्टुं न शक्नोति। तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते। परं क्रीडायै प्रबन्धः नास्ति।

हुमा – अयं कथमपि न न्यायसङ्गत:। पूरन: सक्षम:, परं प्रबन्धस्य अभावात् क्रीडितुं न शक्नोति।

इन्दर: – अस्माकं तादृशानि अनेकानि मित्राणि सन्ति। वस्तुत: तानि अन्यासमर्थानि।

फेकन: – अत: वयं सर्वे प्राचार्यं मिलाम:। तं कथयाम: । शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।

हिन्दी अनुवाद –

रामचरणवह देख नही सकता है। उसके लिये हमारे विद्यालय मे पढने के लिये तो विशेष व्यवस्था है परन्तु खेलने के लिये प्रबंध नही  है।

हुमायह किसी भी प्रकार से न्यायसंगत नही है, पूरण सक्षम है, परन्तु प्रबन्ध के अभाव के कारण खेल नही सकता है।

इन्दरहमारे वैसे अनेक मित्र है, वास्तव मे वे सभी अन्य रूप से समर्थ है।

फेकनइसीलिए हम सभी प्रधानाचार्य से मिलते है, उनको कहते है, ( तो ) शीघ्र ही उनके लिये व्यवस्था होगीं।

अभ्यास:   

1. उच्चारण कुरुत

अहम्आवांवयम्
माम्आवांअस्मान्
ममआवयोःअस्माकं
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्

2. निर्देशानुसारम् परिवर्तनम् कुरुत

(क) अहं नृत्यामि। – ( बहुवचने ) – वयं नृत्याम:।

(ख) त्वं पठसि । – ( बहुवचने ) – यूयम् पठथ ।

(ग) युवां गच्छथ:। – ( एकवचने ) – त्वं गच्छसि।

(घ) अस्माकं पुस्तकानि। – ( एकवचने ) – मम पुस्तकम्।

(ङ) तव गृहम् । – ( द्विवचने ) – युवयोः गृहे।

3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत

(क) अहम् पठामि। ( वयम्/अहम् )

(ख) युवाम् गच्छथ:। ( युवाम्/ यूयम् )

(ग) एतत् मम पुस्तकम्। ( माम्/ मम )

(घ) युष्माकम् क्रीडनकानि । ( युष्मान्/ युष्माकम् )

(ङ) आवाम् छात्रे स्व:। ( वयम्/ आवाम् )

4. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत

यूयम्शिक्षिकांनंस्यथ
वयम्चित्राणिरचयाम:
युवाम्कथांकथयिष्यथ:
अहम्दूरदर्शनंपश्यामि
त्वम्लेखंलेखिष्यसि
आवाम्पुस्तकम्पठिष्याव:

5. उचितपदै: वाक्यनिर्माणम् कुरुत

( मम, तव, आवयोः, युवयोः, अस्माकम्, युष्माकम् )

(क) एतत् मम गृहम्।

(ख) आवयोः मित्रता दृढा।

(ग) एषः तव विद्यालयः।

(घ) एषा युवयोः अध्यापिका।

(ङ) भारतं अस्माकं देशः।

(च) एतानि युष्माकं पुस्तकानि।

6. वाक्यानि रचयत

एकवचनम्द्विवचनम्बहुवचनम्
(क)  त्वं लेखं लेखिष्यसि।   युवाम् लेखे लेखिष्यथ:।  यूयम् लेखानि  लेखिष्यथ।  
(ख)  अहं वस्त्रं  धारयिष्यामि।आवाम् वस्त्रे धारयिष्याव:।वयम् वस्त्राणि धारयिष्याम:।
(ग)   अहं पुस्तकं पठिष्यामि।आवाम् पुस्तके पठिष्याव:।वयम् पुस्तकानि पठिष्याम:।
(घ)   सा फलम् खादिष्यति।ते फले खादिष्यत:।ता: फलानि खादिष्यन्ति 
(ङ)   मम गृहं सुन्दरम्।आवयो: गृहे सुन्दरे।अस्माकम् गृहाणि सुन्दराणि।
(च)   त्वं गमिष्यसि।युवां गमिष्यथ:।यूयं गमिष्यथ।

7. एकवचनपदस्य  बहुवचनपदम्, बहुवचनपदस्य एकवचनपदम् च लिखत

 यथा         एष:            एते

स:ते
ता:सा
त्वंयूयं
एता:एषा
तवयुष्माकम्
अस्माकम्मम
तानितत्

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 9 Kridaspardha

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

 

error: Content is protected !!