Class – 6 Sanskrit Ruchira Part – 1 Chapter – 7 | Bakasya Pratikar | Hindi Translation | Question Answer | कक्षा – 6 रुचिरा भाग – 1 सप्तमः पाठः | बकस्य प्रतिकार: | हिन्दी अनुवाद | अभ्यास:
Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 7 Bakasya Pratikar
class 6 sanskrit chapter 7,class 6 sanskrit chapter 7 hindi translation,bakasya pratikar class 6 sanskrit,class 6 sanskrit chapter 7 in hindi,class 6 sanskrit chapter 7 hindi anuvad,class 6 sanskrit chapter 7 word meaning,bakasya pratikar class 6,class 6 chapter 7 hindi translation,bakasya pratikar,bakasya pratikar saransh,class 6 sanskrit chapter 7 bakasya pratikara,bakasya pratikara sanskrit class 6 chapter 7,bakasya pratikar kahani
कक्षा 6 संस्कृत अध्याय 7, कक्षा 6 संस्कृत अध्याय 7 हिंदी अनुवाद, बकास प्रतिकार कक्षा 6 संस्कृत, कक्षा 6 संस्कृत अध्याय 7 हिंदी में, कक्षा 6 संस्कृत अध्याय 7 हिंदी अनुवाद, कक्षा 6 संस्कृत अध्याय 7 शब्द अर्थ, बकास प्रतिकार कक्षा 6, कक्षा 6 अध्याय 7 हिंदी अनुवाद, बकास्य प्रतिकार, बकास्य प्रतिकार सारांश, कक्षा 6 संस्कृत अध्याय 7 बकास्य प्रतिकार, बकास्य प्रतिकार संस्कृत कक्षा 6 अध्याय 7, बकास्य प्रतिकार कहानी
सप्तम: पाठ:
बकस्य प्रतिकार: ( अव्यय प्रयोगः )
( हिन्दी अनुवाद )
Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 7 Bakasya Pratikar
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT CLASS 6 CHAPTER 7 IN HINDI
एकस्मिन् वने शृगाल: बक: च निवसत: स्म। तयो: मित्रता आसीत्। एकदा प्रात: शृगाल: बकं अवदत्— “मित्र ! श्व: त्वं मया सह भोजनं कुरु। “ शृगालस्य निमंत्रणेन बक: प्रसन्न: अभवत्।
हिन्दी अनुवाद – एक वन मे सियार और बगुला रहते थे। उन दोनो मे मित्रता थी। एक बार सुबह सियार ने बगुले को बोला – “ मित्र ! कल ( आने वाला ) तुम मेरे साथ भोजन करो” । सियार के बुलाने से बगुला बहुत प्रसन्न हुआ।
अग्रिमे दिने सः भोजनाय शृगालस्य निवासं अगच्छत्। कुटिलस्वभाव: शृगाल: स्थाल्याम् बकाय क्षीरोदनम् अयच्छत्। बकम् अवदत् च – “ मित्र ! अस्मिन् पात्रे आवां अधुना सहैव खादाव:।“ भोजनकाले बकस्य चञ्चु: स्थालीत: भोजनग्रहणे समर्था न अभवत्। अत: बक: केवलं क्षीरोदनम् अपश्यत्। शृगाल: तु सर्वं क्षीरोदनं अभक्षयत् ।
हिन्दी अनुवाद – अगले दिन वह ( बगुला ) भोजन के लिये सियार के घर आता है। चालाक स्वभाव वाले सियार ने थाली मे बगुले के लिये खीर परोसी और बगुले को बोला – “मित्र ! इस बर्तन मे हम दोनो अब साथ ही खाते है”। भोजन के समय बगुले की चोंच थाली से भोजनग्रहण करने मे समर्थ नही हुई। इसीलिये बगुले ने केवल खीर को देखा । सियार ने तो सारी खीर खा ली।
शृगालेन वञ्चित: बक: अचिन्तयत्—“ यथा अनेन मया सह व्यवहार: कृत: तथा अहम् अपि तेन व्यवहरिष्यामि “ । एवं चिन्तयित्वा सः शृगालम् अवदत् – “ मित्र ! त्वम् अपि श्व: सायं मया सह भोजनं करिष्यसि “। बकस्य निमन्त्रणेन शृगाल: प्रसन्न: अभवत् ।
हिन्दी अनुवाद – सियार के द्वारा वञ्चित बगुले ने सोचा – “ जिस प्रकार इसके द्वारा मेरे साथ व्यवहार किया गया वैसे ही मैं भी उसके साथ व्यवहार करुंगा। इस प्रकार सोचकर उसने सियार को बोला –“ तुम भी कल शाम को मेरे साथ भोजन करोंगे”। बगुले के बुलाने से सियार बहुत खुश हुआ।
यदा शृगाल: सायं बकस्य निवासं भोजनाय अगच्छत्, तदा बक: सङ्कीर्णमुखे कलशे क्षीरोदनम् अयच्छत्, शृगालं च अवदत् – “ मित्र ! आवां अस्मिन् पात्रे सहैव भोजनं कुर्व:। बक: कलशात् चञ्च्वा क्षीरोदनम् अखादत्। परन्तु शृगालस्य मुखं कलशे न प्राविशत्। अत: बक: सर्वं क्षीरोदनम् अखादत् । शृगाल: च केवलं ईर्ष्यया अपश्यत् ।
हिन्दी अनुवाद – जब सियार शाम को बगुले के घर भोजन के लिये आया, तब बगुले ने सङ्कीर्णमुख वाले कलश मे खीर परोसी और सियार को बोला –“ मित्र ! हम दोनो इस बर्तन मे साथ ही भोजन करते है। बगुले ने कलश से अपनी चोंच के द्वारा खीर खायी परन्तु सियार का मुख कलश मे प्रवेश नही कर पाया। इसीलिए बगुला सारी खीर खा गया और सियार केवल ईर्ष्या से देखता रहा।
शृगाल: बकं प्रति यादृशं व्यवहारम् अकरोत् बक: अपि शृगालं प्रति तादृशं व्यवहारम् कृत्वा प्रतीकारं अकरोत्।
उक्तमपि
आत्मदुर्व्यवहारस्य फलं भवति दुः खदम् ।
तस्मात् सद्व्यवहर्तव्यं मानवेन सुखैषिणा ।।
हिन्दी अनुवाद – सियार ने बगुले के प्रति जैसा व्यवहार किया बगुले ने भी सियार के प्रति वैसा ही व्यवहार करके बदला लिया।
कहा भी गया है
अपने द्वारा किये गये गलत व्यवहार का फल दुःखदायी ही होता है। इस कारण सुख चाहने वाले मानव को चाहिये कि वह सदा अच्छा व्यवहार करे।
अभ्यास:
1. उच्चारणं कुरुत
यत्र | यदा | अपि | अहर्निशम् |
तत्र | तदा | अद्य | अधुना |
कुत्र | कदा | श्व: | एव |
अत्र | एकदा | ह्य: | कुत: |
अन्यत्र | च | प्रात: | सायम् |
2. मञ्जूषात: उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत
( अद्य, अपि, प्रात:, कदा, सर्वदा, अधुना )
(क) प्रात: भ्रमणं स्वास्थ्याय भवति।
(ख) सर्वदा सत्यं वद।
(ग) त्वं कदा मातुलगृहं गमिष्यसि ?
(घ) दिनेश: विद्यालयं गच्छति, अहं अपि तेन सह गच्छामि।
(ङ) अधुना विज्ञानस्य युग: अस्ति।
(च) अद्य रविवासर: अस्ति।
3. अधोलिखितानां प्रश्नानां उत्तरं लिखत
(क) शृगालस्य मित्रं कः आसीत् ?
उत्तर. शृगालस्य मित्रं बक: आसीत्।
(ख) स्थालित: कः भोजनं न अखादत् ?
उत्तर. स्थालित: बक: भोजनं न अखादत्।
(ग) बक: शृगालाय भोजने किं अयच्छत् ?
उत्तर. बक: शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभाव: कीदृशः भवति ?
उत्तर. शृगालस्य स्वभाव: कुटिल: भवति।
4. पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत
यथा – शत्रु | मित्रम् |
सुखदम् | दुः खदम् |
शत्रुता | मित्रता |
अप्रसन्न: | प्रसन्न: |
दुर्व्यवहार: | सद्व्यवहार: |
सायम् | प्रात: |
असमर्थः | समर्थः |
5. मञ्जूषात: समुचितपदानि चित्वा कथां पूरयत
( मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्ट:, पातुम्, इतस्तत:, कुत्रापि )
एकदा एक: काक: पिपासित: आसीत्। सः जलं पातुम् इतस्तत: अभ्रमत्। परं
कुत्रापि जलं न प्राप्नोत् ।अन्ते सः एकं घटं अपश्यत्। घटे स्वल्पम् जलं आसीत्।
अतःसः जलम् पातुम् असमर्थ: अभवत्। सः एकम् उपायम् अचिन्तयत्। सः
पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काक:
जलं पीत्वा सन्तुष्ट: अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।
6. तत्समशब्दान् लिखत
यथा – सियार | शृगाल: |
कौआ | काकः |
मक्खी | मक्षिका |
बन्दर | वानरः |
बगुला | बकः |
चोंच | चञ्च्वा |
नाक | नासिका |
Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 7 Bakasya Pratikar
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured