Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 4 Vidyalaya

Explained Class 6 chapter step by step Sanskrit Ruchira Part 1 Chapter 4 vidyalaya question answer and Hindi Translation sanskrit ruchira updated as per latest NCERT book

कक्षा 6 के पाठ को सरल भाषा में समझाया गया है। संस्कृत रुचिरा भाग 1 पाठ 4 विद्यालय के प्रश्न उत्तर और हिन्दी अनुवाद एनसीईआरटी पुस्तक के अनुसार अपडेट किया गया है।

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 4 Vidyalaya

class 6 sanskrit chapter 4,ncert class 6 sanskrit chapter 4 vidyalaya,ruchira class 6 chapter 4,class 6 sanskrit chapter 4 explanation,class 6 sanskrit vidyalaya chapter,class 6 sanskrit chapter 4 in hindi,class 6 ruchira chapter 4,class 6 sanskrit chapter 4 full explanation,class 6 sanskrit chapter 4th vidyalaya,class 6 sanskrit vidyalaya,vidyalaya class 6 sanskrit,class 6 sanskrit,class 6 sanskrit chapter 4 solution,class 6 sanskrit chapter 4 hindi translation

कक्षा 6 संस्कृत अध्याय 4, एनसीईआरटी कक्षा 6 संस्कृत अध्याय 4 विद्यालय, रुचिरा कक्षा 6 अध्याय 4, कक्षा 6 संस्कृत अध्याय 4 स्पष्टीकरण, कक्षा 6 संस्कृत विद्यालय अध्याय, कक्षा 6 संस्कृत अध्याय 4 हिंदी में, कक्षा 6 रुचिरा अध्याय 4, कक्षा 6 संस्कृत अध्याय 4 पूर्ण व्याख्या, कक्षा 6 संस्कृत अध्याय 4 विद्यालय, कक्षा 6 संस्कृत विद्यालय, विद्यालय कक्षा 6 संस्कृत, कक्षा 6 संस्कृत, कक्षा 6 संस्कृत अध्याय 4 समाधान, कक्षा 6 संस्कृत अध्याय 4 हिंदी अनुवाद

Class – 6 Chapter – 4 Vidyalaya

चतुर्थ: पाठ:

विद्यालय:

( हिन्दी अनुवाद )

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 4 Vidyalaya

NCERT SANSKRIT BOOK SOLUTIONS | SOLUTIONS FOR NCERT CLASS 6 CHAPTER 4 IN HINDI

संस्कृतहिन्दी अनुवाद
एष: विद्यालय:।यह विद्यालय है।
अत्र छात्रा:, शिक्षका:, शिक्षिका: च सन्ति।यहां सभी छात्र, शिक्षक, और शिक्षिका है।
एषा सङ्गणकयन्त्र- प्रयोगशाला अस्ति।यह कम्प्यूटर प्रयोगशाला है।
एतानि सङ्गणकयन्त्राणि सन्ति।ये सब कम्प्यूटर है।
एतत् अस्माकं विद्यालयस्य उद्यानं अस्ति।यह हमारे विद्यालय का बगीचा है।
उद्याने पुष्पाणि सन्ति।बगीचे मे फूल है।
वयं अत्र क्रीडाम: पठाम: च।हम सब यहाँ  खेलते और पढते है।
ऋचा – तव नाम किं ?ऋचा – तुम्हारा नाम क्या है ?
प्रणव: – मम नाम प्रणव:। तव नाम किम् ?प्रणव – मेरा नाम प्रणव है। तुम्हारा नाम क्या है ?
ऋचा – मम नाम ऋचा। त्वम् कुत्र पठसि ?ऋचा – मेरा नाम ऋचा है। तुम कहाँ  पढते हो ?
प्रणव: – अहं अत्र एव पठामि।प्रणव – मै यहीं  पढता हूं।
ऋचा – अहं अपि अत्र एव पठामि।ऋचा – मै भी यही पढती हूं।
इदानीं आवां मित्रे स्व: ।अब हम दोनो मित्र है।
शिक्षिका – छात्रा:। यूयम् किं कुरुथ ?अध्यापिका – छात्र। तुम सब क्या करते हो ?
छात्रा: – आचार्य! वयं गच्छाम:।सभी छात्र – आचार्य! हम सब जाते है।
शिक्षिका – यूयं कुत्र गच्छथ ?अध्यापिका – तुम सब कहाँ  जाते हो ?
छात्रा: – वयं सभागारं गच्छाम: ।सभी छात्र – हम सब सभागार ( Assembly ) जाते है।
शिक्षिका – युष्माकं पुस्तकानि कुत्र सन्ति ?अध्यापिका – तुम्हारी पुस्तकें कहाँ  है ?
छात्रा: – अस्माकं पुस्तकानि अत्र सन्ति।सभी छात्र – हमारी पुस्तके यहाँ  है।
शिक्षक: – छात्रौ! युवां किं कुरुथ: ?अध्यापक – छात्र! तुम दो क्या करते हो ?
छात्रौ – आचार्य! आवां श्लोकं गायाव:।दो छात्र – आचार्य! हम दोनों  श्लोक गाते है।
शिक्षक: – शोभनं, किं युवां श्लोकं न लिखथ: ?शिक्षक – अच्छा,क्या तुम दोनों  श्लोक नही लिखते हो। ?
छात्रौ – आवां लिखाव:, पठाव:, गायाव:, च चित्राणि रचयाव: ।दो छात्र – हम दोनो लिखते, पढ़ते , गाते और  चित्र भी बनाते है।
शिक्षक: – बहुशोभनम्।शिक्षक – बहुत अच्छा।

अभ्यास:

1. उच्चारणं कुरुत।

अहंआवाम्वयम्
माम्आवाम्अस्मान्
ममआवयोःअस्माकम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
तवयुवयोःयुष्माकम्

2. निर्देशानुसारं परिवर्तनं कुरुत

यथा – अहं पठामि। – ( बहुवचने ) – वयं पठाम:।

(क)  अहं नृत्यामि।  – ( बहुवचने )  – वयं नृत्याम:।

(ख)  त्वं पठसि। – ( बहुवचने )  – यूयं पठथ।

(ग)  युवां क्रीडथ:। – ( एकवचने )  – त्वं क्रीडसि।

(घ)  आवाम् गच्छाव:। – ( बहुवचने )  – वयं गच्छाम:।

(ङ)  अस्माकं पुस्तकानि। – ( एकवचने )  – मम पुस्तकम्।

(च)  तव गृहम्। – ( द्विवचने )  – युवयोः गृहे।

3. कोष्ठकात् उचितम् शब्दं चित्वा रिक्तस्थानानि पूरयत

(क) अहं पठामि। ( वयम्/अहम् )

(ख) युवां गच्छथ:। ( युवाम्/ यूयम् )

(ग) एतत् मम पुस्तकम्। ( माम्/मम )

(घ) युष्माकम् क्रीडनकानि। ( युष्मान्/युष्माकम् )

(ङ) आवाम् छात्रे स्व:। ( वयम्/आवाम् )

(च) एषा तव लेखनी। ( तव/ त्वाम् )

4. क्रियापदै: वाक्यानि पूरयत

( पठसि, धावाम:, गच्छाव: , क्रीडथ: , लिखामि, पश्यथ )

यथा – अहं   पठामि।

(क) त्वं पठसि

(ख) आवाम् गच्छाव:

(ग) यूयं पश्यथ

(घ) अहं लिखामि

(ङ) युवां क्रीडथ:

(च) वयं धावाम:

5. उचितपदै: वाक्यनिर्माणं कुरुत

( मम , तव,  आवयोः, युवयोः, अस्माकम्, युष्माकम् )

यथा – एषा मम पुस्तिका।

(क)  एतत् मम गृहम्।

(ख)  आवयोः मैत्री दृढा।

(ग)  एषः तव विद्यालय:।

(घ)  एषा युवयोः अध्यापिका।

(ङ)  भारतम् अस्माकम् देशः।

(च)  एतानि युष्माकम् पुस्तकानि।

6. एकवचनपदस्य बहुवचनपदं , बहुवचनपदस्य एकवचनपदं च लिखत

यथा – एष:एते
(क) सःते
(ख) ता:सा
(ग) एता:एषा
(घ) त्वंयूयम्
(ङ) अस्माकंमम
(च) तवयुष्माकम्
(छ) एतानिएतत्

7. (क) वार्तालापे रिक्तस्थानानि पूरयत

यथा – प्रियंवदा – शकुन्तले ! त्वं किं करोषि ?

शकुन्तला – प्रियंवदे! अहं नृत्यामि, त्वं किं करोषि ?

प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि ?

शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।

प्रियंवदा – शकुन्तले! किं तव माता नृत्यति।

शकुन्तला – आम्, मम माता अपि नृत्यति।

प्रियंवदा – साधु, आवाम् चलाव:।

(ख) उपयुक्तेन अर्थेन सह योजयत

शब्द:अर्थ
सावह ( स्त्रीलिङ्गः )
तानिवे ( नपुं. )
अस्माकम्हमारा
यूयम्तुम सब
आवाम्हम दोनो
मममेरा
युवयोःतुम दोनो का
तवतुम्हारा

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 4 Vidyalaya

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!