Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 12 Dashama Tvam Asi

CLASS – 6 SANSKRIT RUCHIRA PART – 1 CHAPTER – 12 DASHAMA TVAM ASI | QUESTIONS ANSWERS | HINDI TRANSLATION | कक्षा – 6 संस्कृत रुचिरा भाग – 1 द्वादश: पाठः दशमः त्वम् असि | हिन्दी अनुवाद | अभ्यासः

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 12 Dashama Tvam Asi

class 6 sanskrit chapter 12,class 6 sanskrit chapter 12 question answer,class 6 sanskrit chapter 12 solution,class 6 sanskrit chapter 12 hindi translation,ncert sanskrit class 6 chapter 12 dashamah tvam asi,sanskrit class 6 chapter 12,ncert sanskrit class 6 chapter 12,class 6 sanskrit chapter 12 explanation,class 6 sanskrit chapter 12 hindi anuvad,class 6 sanskrit chapter 12 explanation in hindi,class 6 sanskrit,class vi sanskrit lesson 12,sanskrit class 6

कक्षा 6 संस्कृत अध्याय 12, कक्षा 6 संस्कृत अध्याय 12 प्रश्न उत्तर, कक्षा 6 संस्कृत अध्याय 12 समाधान, कक्षा 6 संस्कृत अध्याय 12 हिंदी अनुवाद, एनसीईआरटी संस्कृत कक्षा 6 अध्याय 12 दशमह त्वम असि, संस्कृत कक्षा 6 अध्याय 12, एनसीईआरटी संस्कृत कक्षा 6 अध्याय 12, कक्षा 6 संस्कृत अध्याय 12 व्याख्या, कक्षा 6 संस्कृत अध्याय 12 हिंदी अनुवाद, कक्षा 6 संस्कृत अध्याय 12 व्याख्या हिंदी में, कक्षा 6 संस्कृत, कक्षा छठी संस्कृत पाठ 12, संस्कृत कक्षा 6

द्वादशः पाठ:

दशम: त्वम् असि

( हिन्दी अनुवाद )

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT CLASS 6 CHAPTER 12 IN HINDI

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 12 Dashama Tvam Asi

एकदा दश बालका: स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानं अकुर्वन्। तत: ते तीर्त्वा पारं गता:। तदा तेषां नायक: अपृच्छत् –“ अपि सर्वे बालका: नदीम् उत्तीर्णा:”।?

हिन्दी अनुवाद – एक बार दस बालक स्नान के लिये नदी मे गये। उन्होने नदी के जल मे देर तक स्नान किया। फिर वे तैरकर नदी के पार चले गये। तब उनके नायक ने पूछा—“क्या सभी बालको ने  नदी को पार कर लिया”?

तदा कश्चित् बालक: अगणयत् – एकः,द्वौ,त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति। सः स्वं न अगणयत्। अतः सः अवदत्—“नव एव सन्ति। दशमः न अस्ति”।

हिन्दी अनुवाद – तब किसी बालक ने गणना की- एक, दो, तीन, चार, पांच, छः, सात, आठ, नौ इस तरह। उसने स्वयं को नहीं गिना। अतः वह बोला- “नौ ही है। दसवां नहीं हैं”।

अपरः अपि बालक: पुन: अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अत: ते निश्चयं अकुर्वन् यत् दशम: नद्यां मग्न:। ते दुःखिता: तूष्णीम् अतिष्ठन्।

हिन्दी अनुवाद – दूसरे बालक ने भी फिर से अन्य बालको को गिना। तब भी नौ ही थे। इसीलिए उन्होंने निश्चय किया कि दसवां नदी मे डूब गया है। वे सभी दुःखी होकर चुपचाप बैठ गये।

तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत्-“ युष्माकं दुःखस्य कारणं किम्”? बालकानां नायकः अकथयत्-”वयम् दश बालकाः स्नातुम् आगताः। इदानीम् नव एव स्मः। एकः नद्यां मग्नः”इति।

हिन्दी अनुवाद – तब कोई राहगीर वहां आया। उसने उन बालको को दुःखी देखकर पूछा – “तुम्हारे दुःख का क्या हैं”? बालको के नायक ने कहा- “हम सब दस बालक स्नान के लिए आए थे। अब नौ ही हैं।एक नदी मे डूब गया हैं”।

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत्-“ त्वं बालकान् गणय”। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्—“दशमः त्वं असि इति”।

हिन्दी अनुवाद – राहगीर ने उन सभी को गिना। वहां दस बालक ही थे। उसने नायक को आदेश दिया – “तुम बालको को गिनो”। उन्होने तो नौ बालको को ही गिना। तब राहगीर बोला- “दसवें तुम हों”।

तत् श्रुत्वा प्रहृष्टा: भूत्वा सर्वे गृहम् अगच्छन्।

हिन्दी अनुवाद – यह सुनकर खुश होकर सभी अपने घर चले गए।

अभ्यास:

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 12 Dashama Tvam Asi

1. उच्चारणम् कुरुत

पुल्लिङ्गेस्त्रीलिङ्गेनपुंसकलिङ्गे
एक:एकाएकम्
द्वौद्वेद्वे
त्रय:तिस्र:त्रीणि
चत्वार:चतस्र:चत्वारि
पञ्चपञ्चपञ्च
षट्षट्षट्
सप्तसप्तसप्त
अष्टअष्टअष्ट
नवनवनव
दशदशदश

2. प्रश्नानां उत्तराणि लिखत

(क) कति बालका: स्नानाय अगच्छन् ?

उत्तर. दश बालका: स्नानाय अगच्छन्।

(ख) ते स्नानाय कुत्र अगच्छन् ?

उत्तर. ते स्नानाय नदीजले अगच्छन्।

(ग) ते कं निश्चयम् अकुर्वन् ?

उत्तर. ते निश्चयम् अकुर्वन्  यत् दशम: नद्यां मग्न:।

(घ) मार्गे कः आगच्छत् ?

उत्तर. मार्गे पथिकः आगच्छत्।

(ङ) पथिकः किम् अवदत् ?

उत्तर. पथिकः अवदत् – दशम: त्वम् असि इति।

3. शुद्ध कथनानां समक्षं (✓) इति अशुद्धकथनानाम् समक्षं (×) कुरुत 

(क) दशबालका: स्नानाय आगच्छन्।आम्
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुत: नव बालका: एव आसन्।
(घ) बालक: स्वं न अगणयत्।आम्
(ड) एक: बालक: नद्यां मग्न:।
(च) ते सुखिता: तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायक: अवदत् – दशम: त्वम् असि इति।आम्
(झ) ते सर्वे प्रहृष्टा: भूत्वा गृहम् अगच्छन्।आम्

4. मञ्जूषात: शब्दान् चित्वा रिक्तस्थानानि पूरयत 

( गणयित्वा, श्रुत्वा, दृष्ट्वा, कृत्वा, गृहीत्वा, तीर्त्वा )

(क) ते बालका: तीर्त्वा नद्या: उत्तीर्णा:।

(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।

(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

(घ) पथिकस्य वचनं श्रुत्वा सर्वे प्रमुदिता: गृहम् अगच्छन्।

(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशम: त्वम् असि।

(च) मोहन: कार्यं कृत्वा गृहं गच्छति।

5. चित्राणि दृष्ट्वा संख्यां लिखत

अष्ट कन्दुकानि।

तिस्र चटका:।

 एकम् पुस्तकम् ।

 द्वौ मयूरौ ।

द्वे बालिके।

षट् ताला:।

पञ्च कपोता:।

दश पत्राणि ।

Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 12 Dashama Tvam Asi

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!