Class – 6 NCERT Sanskrit Ruchira Part – 1 chapter – 11 | Pushpotsava | Hindi Translation | Question Answer | कक्षा – 6 संस्कृत रुचिरा भाग – 1 | एकादश: पाठ: पुष्पोत्सव: | हिन्दी अनुवाद | अभ्यास:
Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 11 Pushpotsava
class 6 sanskrit chapter 11,class 6 sanskrit chapter 11 hindi translation,class 6 sanskrit chapter 11 pushpotsavah,sanskrit class 6 chapter 11,ncert sanskrit class 6 chapter 11,class 6 sanskrit chapter 11 question answers,class 6 chapter 11 pushpotsav,class 6 sanskrit chapter 11 anuvad,class 6 chapter 11 ki hindi,class 6 sanskrit chapter 11 solution,class 6 sanskrit chapter 11 explanation,class 6 sanskrit chapter 11 explanation in hindi,class 6 sanskrit,chapter 11
कक्षा 6 संस्कृत अध्याय 11, कक्षा 6 संस्कृत अध्याय 11 हिंदी अनुवाद, कक्षा 6 संस्कृत अध्याय 11 पुष्पोत्सव, संस्कृत कक्षा 6 अध्याय 11, एनसीईआरटी संस्कृत कक्षा 6 अध्याय 11, कक्षा 6 संस्कृत अध्याय 11 प्रश्न उत्तर, कक्षा 6 अध्याय 11 पुष्पोत्सव, कक्षा 6 संस्कृत अध्याय 11 अनुवाद, कक्षा 6 अध्याय 11 की हिंदी, कक्षा 6 संस्कृत अध्याय 11 समाधान, कक्षा 6 संस्कृत अध्याय 11 स्पष्टीकरण, कक्षा 6 संस्कृत अध्याय 11 स्पष्टीकरण हिंदी में, कक्षा 6 संस्कृत, अध्याय 11
कक्षा 6 एनसीईआरटी संस्कृत रुचिरा भाग 1 अध्याय 11 पुष्पोत्सव:
एकादशः पाठ:
पुष्पोत्सव:
( हिन्दी अनुवाद )
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT CLASS 6 CHAPTER 11 IN HINDI
उत्सवप्रिय: भारतदेशः। अत्र कुत्रचित् शस्योत्सव: भवति, कुत्रचित् पशूत्सव:भवति, कुत्रचित् धार्मिकोत्सव: भवति कुत्रचित् च यानोत्सव:। एतेषु एव अस्ति अन्यतम: पुष्पोत्सव: इति। अयं ‘ फूलवालो की सैर ‘ इति नाम्ना प्रसिद्धः अस्ति।
हिन्दी अनुवाद – भारतदेश त्योहारो का प्रिय है। यहां कहीं फसलो का त्योहार होता है, कहीं पशुओ का त्योहार होता है, कहीं धार्मिक त्योहार होता है, और कही गाङियो का त्योहार होता है। उनमे ही है, अन्य फूलो का त्योहार। यह फूलवालो की सैर नाम से प्रसिद्ध है।
देहल्या: मेहरौलीक्षेत्रे और ऑक्टोबर् मासे अस्य आयोजनं भवति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्प निर्मितानि व्यजनानि ।
हिन्दी अनुवाद – दिल्ली के मेहरौलीक्षेत्र मे ऑक्टोबर महीने मे इसका आयोजन किया जाता है। इस अवसर पर वहां बहुत प्रकार के पुष्प दिखाई देते है। परन्तु प्रमुख आकर्षण तो है फूलो से बने पंखे।
जनाः एतानि व्यजनानि समाधिस्थले च अर्पयन्ति।केचन पाटलपुष्पै: निर्मितानि, केचन कर्णिकारपुष्पै:, अन्ये जपाकुसुमै:, अपरे मल्लिकापुष्पै:, इतरे च गेन्दापुष्पै: निर्मितानि व्यजनानि नयन्ति।
हिन्दी अनुवाद – लोग ये पंखे योगमाया मन्दिर मे बख्तियारकाकी की समाधि स्थल पर अर्पित करते है। कुछ गुलाब के फूलो से बने, कुछ कनेर के फूलो से, अन्य गुङहल के फूलो से, दूसरे चमेली के फूलो हे, और अन्य केन्द्रे के फूलो से बने पंखे लाते हैं।
अयं उत्सव: दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु पतङ्गानां उड्डयनम्, विविधा: क्रीडा: मल्लयुद्धं चापि प्रचलति।
हिन्दी अनुवाद – यह त्योहार तीन दिनो तक चलता रहता है। इन दिनो पतङ्गो का उडना, अनेक प्रकार के खेल और कुश्ती भी चलती है।
विगतेभ्य: द्विशतवर्षेभ्यः पुष्पोत्सव: जनान् आनन्दयति। मध्ये इयं परम्परा स्थगिता आसीत्। परं स्वतन्त्रताप्राप्ते: पश्चात् इयं मनोहारिणी परम्परा पुन: समारब्धा। पुष्पोत्सव: अद्यापि सोल्लासं सोत्साहं च प्रचलति।
हिन्दी अनुवाद – पिछले दो सौ वर्षो से पुष्पोत्सव लोगो को आनंदित करता रहा है। बीच मे यह परम्परा रोक दी गयी थी। परन्तु स्वतंत्रता प्राप्ति के पश्चात यह मनोहारी परम्परा फिर शुरू की गई। पुष्पोत्सव आज भी उल्लास तथा उत्साह के साथ चलता हैं।
अभ्यास:
(1) वचनानुसारम् रिक्तस्थानानि पूरयत
एकवचनम् | द्विवचनम् | बहुवचनम | |
1 | यथा – मन्दिरे | मन्दिरयो: | मन्दिरेषु |
2 | अवसरे | अवसरयो: | अवसरेषु |
3 | स्थले | स्थलयो: | स्थलेषु |
4 | दिवसे | दिवसयो: | दिवसेषु |
5 | क्षेत्रे | क्षेत्रयो: | क्षेत्रेषु |
6 | व्यजने | व्यजनयो: | व्यजनेषु |
7 | पुष्पे | पुष्पयो: | पुष्पेषु |
(2) कोष्ठकेषु प्रदत्तशब्देषु समुचितपदम् चित्वा रिक्तस्थानानि पूरयत्।
I. भारते बहव: उत्सवाः भवन्ति। ( भारतम्/भारते )
II. सरोवरे मीना: वसन्ति। ( सरोवरे/सरोवरात् )
III. जनाः मन्दिरे पुष्पाणि अर्पयन्ति। ( मन्दिरेण/ मन्दिरे )
IV. खगा: नीडेषु निवसन्ति। ( नीडानि/नीडेषु )
V. छात्रा: प्रयोगशालायाम् प्रयोगं कुर्वन्ति। ( प्रयोगशालायाम्/ प्रयोगशालाया: )
VI. उद्याने पुष्पाणि विकसन्ति। ( उद्यानस्य/ उद्याने )
(3) अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत
वानरा: | वृक्षेषु | कूर्दन्ति |
सिंहा: | वनेषु | गर्जन्ति |
मयूराः | उद्याने | नृत्यन्ति |
मत्स्या: | जले | तरन्ति |
खगा: | आकाशे | उत्पतन्ति |
(4) प्रश्नानां उत्तराणि लिखत
(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?
उत्तर. जनाः पुष्पव्यजनानि योगमायामन्दिरे बख्तियारकाकी इत्यस्य समाधिस्थले च अर्पयन्ति।
(ख) पुष्पोत्सवस्य आयोजनं कदा भवति ?
उत्तर. पुष्पोत्सवस्य आयोजनं ऑक्टोबर् मासे भवति।
(ग) अस्माकं भारतदेशः कीदृशः अस्ति ?
उत्तर. अस्माकं भारतदेशः उत्सवप्रिय: अस्ति।
(घ) पुष्पोत्सव: केन नाम्ना प्रसिद्धः अस्ति ?
उत्तर. पुष्पोत्सव: ‘फूलवालो की सैर’ इति नाम्ना प्रसिद्धः अस्ति।
(ङ) मेहरौलीक्षेत्रे कस्या: मन्दिरम् कस्य समाधिस्थलञ्च अस्ति ?
उत्तर. मेहरौलीक्षेत्रे योगमायामंदिरम् बख्तियारकाकी इत्यस्य समाधिस्थलञ्च अस्ति।
(5) कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत
यथा – सरोवरे मीना: सन्ति।
(क) तडागे कच्छपा: भ्रमन्ति। ( तडाग )
(ख) शिविरे सैनिकाः सन्ति। ( शिविर )
(ग) राजमार्गे यानानि चलन्ति। ( राजमार्ग )
(घ) धरायां रत्नानि सन्ति। ( धरा )
(ङ) क्रीडाक्षेत्रे बाला: क्रीडन्ति। ( क्रीडाक्षेत्र )
(6) मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत
( पुष्पेषु, गङ्गायां, विद्यालये, वृक्षयो:, उद्यानेषु )
(क) वयं विद्यालये पठाम:।
(ख) जना: उद्यानेषु भ्रमन्ति।
(ग) गङ्गायां नौका: सन्ति।
(घ) पुष्पेषु भ्रमरा: गुञ्जन्ति।
(ङ) वृक्षयो: फलानि पक्वानि सन्ति।
Class 6 NCERT Sanskrit Ruchira Part 1 Chapter 11 Pushpotsava
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured