CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 11 PRANEBHYOAPI PRIYAH SUHRID | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 एकादश: पाठ: प्राणेभ्योऽपि प्रिय: सुहृद् | हिन्दी अनुवाद | अभ्यास:

एकादशः पाठ: प्राणेभ्योऽपि प्रियः सुहृद् ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठ: महाकवि विशाखदत्तस्य कृति: “मुद्रारक्षसम्” इति नाटकस्य प्रथमाङ्काद् उद्धृतोऽस्ति। नाटकस्य अस्मिन् भागे चन्दनदास: स्वसुहृदर्थम् …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 10 BHUKAMP VIBHISHIKA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 दशम: पाठः भूकम्पविभीषिका | हिन्दी अनुवाद | अभ्यास:

दशम: पाठः भूकंपविभीषिका ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः अस्माकं वातावरणे संभाव्यमानप्रकोपेषु अन्यतमां भूकम्पस्य विभीषिकां द्योतयति। प्रकृतौ जायमाना: आपद: भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति, ताभिः …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 9 SUKTAYAH | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 नवम: पाठः सूक्तयः | हिन्दी अनुवाद | अभ्यास:

नवम: पाठ: सूक्तयः ( हिन्दी अनुवाद ) अयं पाठ: मूलत: तमिलभाषायाः “तिरुक्कुरल्” नामकग्रन्थात् गृहीत: अस्ति। अयं ग्रन्थः तमिल भाषायाः वेद: इति कथ्यते। अस्य प्रणेता …

Read more

error: Content is protected !!