CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 11 PRAYAVARANAM | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमूषी भाग – 1 एकादश: पाठः पर्यावरणम् | हिन्दी अनुवाद | अभ्यास:

एकादश: पाठ: पर्यावरणम् ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठ्यांशः “ पर्यावरणम् ” पर्यावरणविषयकः लघुनिबन्धोऽस्ति। अत्याधुनिकजीवनशैल्यां प्रदूषणं प्राणिनां पुरतः अभिशापरूपेण समायातम्। नदीनां वारि मलिनं सञ्जातम्। …

Read more

CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 9 SIKTASETU | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमूषी भाग – 1 नवमः पाठः सिकतासेतुः | हिन्दी अनुवाद | अभ्यास:

नवमः पाठः सिकतासेतुः ( हिन्दी अनुवाद ) प्रस्तुतः नाट्यांशः सोमदेवविरचितः ” कथासरित्सागरः ” इत्यस्य सप्तमाध्यायोपरि आधारितोऽस्ति। अस्मिन् नाट्यांशे तपसा विद्यां प्राप्तुं यत्नशीलः कश्चित् तपोदत्तनामकः …

Read more

CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 12 VANGMANAH PRANSWAROOPAM | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमूषी भाग – 1 द्वादश: पाठः वाङ्मनः प्राणस्वरूपम् | हिन्दी अनुवाद | अभ्यास:

द्वादशः पाठः वाङ्मनःप्राणस्वरूपम् ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः “ छान्दोग्योपनिषदः” षष्ठाध्यायस्य पञ्चमखण्डात् समुद्धृतोऽस्ति। पाठ्यांशे मनोविषयकं प्राणविषयकं वाग्विषयकञ्च रोचकं तथ्यं प्रकाशितम् अस्ति। अत्र उपनिषदि …

Read more

CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 10 JATAYO SHOURYAM | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमूषी भाग – 1 दशमः पाठः जटायोः शौर्यम् | हिन्दी अनुवाद | अभ्यास:

दशम: पाठ: जटायोः शौर्यम् ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठ्यांशः महर्षिवाल्मीकिविरचितम् ‘ रामायणम् ‘ इत्यस्य ग्रन्थस्य अरण्यकाण्डात् समुद्धृतोऽस्ति। अत्र जटायु रावणयो: युद्धस्य वर्णनं अस्ति। …

Read more

CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 8 LOHTULA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमूषी भाग – 1 अष्टमः पाठः लौहतुला | हिन्दी अनुवाद | अभ्यास:

अष्टमः पाठः लौहतुला ( हिन्दी अनुवाद ) अयं पाठः विष्णुशर्मविरचितम् “ पञ्चतन्त्रम्” इति कथाग्रन्थस्य मित्रभेदनामकतन्त्रस्य संपादित: अंश: अस्ति।अस्यां कथायाम् एक: जीर्णधननामकः वणिक् विदेशात व्यापारं …

Read more

error: Content is protected !!