Class 10 NCERT Sanskrit Shemushi Part 2 Chapter 12 Anyoktaya
Class 10 NCERT Sanskrit Shemushi Part 2 Chapter 12 Anyoktaya कक्षा – 10 संस्कृत शेमूषी भाग – 2 द्वादश: पाठ: अन्योक्तय: | हिन्दी अनुवाद …
Class 10 NCERT Sanskrit Shemushi Part 2 Chapter 12 Anyoktaya कक्षा – 10 संस्कृत शेमूषी भाग – 2 द्वादश: पाठ: अन्योक्तय: | हिन्दी अनुवाद …
एकादशः पाठ: प्राणेभ्योऽपि प्रियः सुहृद् ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठ: महाकवि विशाखदत्तस्य कृति: “मुद्रारक्षसम्” इति नाटकस्य प्रथमाङ्काद् उद्धृतोऽस्ति। नाटकस्य अस्मिन् भागे चन्दनदास: स्वसुहृदर्थम् …
दशम: पाठः भूकंपविभीषिका ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः अस्माकं वातावरणे संभाव्यमानप्रकोपेषु अन्यतमां भूकम्पस्य विभीषिकां द्योतयति। प्रकृतौ जायमाना: आपद: भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति, ताभिः …
नवम: पाठ: सूक्तयः ( हिन्दी अनुवाद ) अयं पाठ: मूलत: तमिलभाषायाः “तिरुक्कुरल्” नामकग्रन्थात् गृहीत: अस्ति। अयं ग्रन्थः तमिल भाषायाः वेद: इति कथ्यते। अस्य प्रणेता …
Class 10 NCERT Sanskrit Shemushi Part 2 Chapter 8 Vichitra Sakshi कक्षा – 10 संस्कृत शेमूषी भाग – 2 अष्टम: पाठः विचित्र: साक्षी | …
सप्तम: पाठ: सौहार्द प्रकृतेः शोभा ( हिन्दी अनुवाद ) अयं पाठः परस्परं स्नेहसौहार्दपूर्णः व्यवहारः स्यादिति बोधयति। सम्प्रति वयं पश्यामः यत् समाजे जनाः आत्माभिमानिनः सञ्जाताः,ते …
षष्ठः पाठः सुभाषितानि ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहो वर्तते। संस्कृतसाहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितमिति कथ्यते। …
प्रथम: पाठ: शुचिपर्यावरणम् ( हिन्दी अनुवाद ) अयं पाठः आधुनिकसंस्कृतकवेः हरिदत्तशर्मणः “लसल्लतिका” इति रचनासंङ्ग्रहात् संङ्कलितोऽस्ति। अत्र कवि महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमनाः दृश्यते। सः कथयति …
द्वितीयः पाठः बुद्धिर्बलवती सदा (बुद्धि सदा बलवान् होती है) ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः “शुकसप्ततिः” कथाग्रन्थस्य सम्पादनं कृत्वा संगृहीतोऽस्ति। अत्र पाठांशे स्वलघुपुत्राभ्यां सह …
तृतीयः पाठः व्यायामः सर्वदा पथ्यः ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः आयुर्वेदस्य प्रसिद्धग्रन्थः “ सुश्रुतसंहिता ” इत्यस्य चिकित्सास्थाने वर्णितचतुर्विंशाध्यायात् समुद्धृतोऽस्ति। अस्मिन् आचार्यसुश्रुतः व्यायामस्य परिभाषां …