CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 11 PRANEBHYOAPI PRIYAH SUHRID | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 एकादश: पाठ: प्राणेभ्योऽपि प्रिय: सुहृद् | हिन्दी अनुवाद | अभ्यास:

एकादशः पाठ: प्राणेभ्योऽपि प्रियः सुहृद् ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठ: महाकवि विशाखदत्तस्य कृति: “मुद्रारक्षसम्” इति नाटकस्य प्रथमाङ्काद् उद्धृतोऽस्ति। नाटकस्य अस्मिन् भागे चन्दनदास: स्वसुहृदर्थम् …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 10 BHUKAMP VIBHISHIKA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 दशम: पाठः भूकम्पविभीषिका | हिन्दी अनुवाद | अभ्यास:

दशम: पाठः भूकंपविभीषिका ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः अस्माकं वातावरणे संभाव्यमानप्रकोपेषु अन्यतमां भूकम्पस्य विभीषिकां द्योतयति। प्रकृतौ जायमाना: आपद: भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति, ताभिः …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 9 SUKTAYAH | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 नवम: पाठः सूक्तयः | हिन्दी अनुवाद | अभ्यास:

नवम: पाठ: सूक्तयः ( हिन्दी अनुवाद ) अयं पाठ: मूलत: तमिलभाषायाः “तिरुक्कुरल्” नामकग्रन्थात् गृहीत: अस्ति। अयं ग्रन्थः तमिल भाषायाः वेद: इति कथ्यते। अस्य प्रणेता …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 7 SAUHARDAM PRAKRITE SHOBHA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 सप्तमः पाठः सौहार्द प्रकृतेः शोभा | हिन्दी अनुवाद | अभ्यास:

सप्तम: पाठ: सौहार्द प्रकृतेः शोभा ( हिन्दी अनुवाद ) अयं पाठः परस्परं स्नेहसौहार्दपूर्णः व्यवहारः स्यादिति बोधयति। सम्प्रति वयं पश्यामः यत् समाजे जनाः आत्माभिमानिनः सञ्जाताः,ते …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 6 SUBHASHITANI | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 षष्ठः पाठः सुभाषितानि | हिन्दी अनुवाद | अभ्यास:

षष्ठः पाठः सुभाषितानि ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहो वर्तते। संस्कृतसाहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम्  अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितमिति कथ्यते। …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 1 SHUCHIPARYAVARANAM | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 प्रथमः पाठः शुचिपर्यावरणम् | हिन्दी अनुवाद | अभ्यास:

प्रथम: पाठ: शुचिपर्यावरणम् ( हिन्दी अनुवाद ) अयं पाठः आधुनिकसंस्कृतकवेः हरिदत्तशर्मणः “लसल्लतिका” इति रचनासंङ्ग्रहात् संङ्कलितोऽस्ति। अत्र कवि महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमनाः दृश्यते। सः कथयति …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 2 BUDDHIRBALVATI SADA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 द्वितीयः पाठः बुद्धिर्बलवती सदा | हिन्दी अनुवाद | अभ्यास:

द्वितीयः पाठः बुद्धिर्बलवती सदा (बुद्धि सदा बलवान् होती है) ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः “शुकसप्ततिः” कथाग्रन्थस्य सम्पादनं कृत्वा संगृहीतोऽस्ति। अत्र पाठांशे स्वलघुपुत्राभ्यां सह …

Read more

CLASS – 10 SANSKRIT SHEMUSHI PART – 2 CHAPTER – 3 VYAYAM SARVADA PATHYA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 10 संस्कृत शेमूषी भाग – 2 तृतीयः पाठः व्यायामः सर्वदा पथ्यः | हिन्दी अनुवाद | अभ्यास:

तृतीयः पाठः व्यायामः सर्वदा पथ्यः ( हिन्दी अनुवाद ) प्रस्तुतोऽयं पाठः आयुर्वेदस्य प्रसिद्धग्रन्थः “ सुश्रुतसंहिता ” इत्यस्य चिकित्सास्थाने वर्णितचतुर्विंशाध्यायात् समुद्धृतोऽस्ति। अस्मिन् आचार्यसुश्रुतः व्यायामस्य परिभाषां …

Read more

error: Content is protected !!